SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ CLOSING: [ १३५ ] दशरथतो रघुपतिरिव तस्मादिह वीरभानुभूपालः । आबद्धधर्मसेतुर्जगति समुद्र समुद्भ तः ।। ५ ।। तत्तनयो नयनिर्मलकीत्तिः स्वनिमग्ना कमलम् । श्रीरामचन्द्रदेवो दूषणहन्ता समुल्लसति ।। ६ ।। श्रीवीरभद्रदेवो वैरिवधूगीतसत्कीतिः । जयति तदीयस्तनयः कविगोष्ठीदैवतारामः ॥ ७ ॥ क्रियते तस्य निदेशाच्चन्द्रालोकप्रकाशोऽयम् । शारदागम इति विदितो भट्टाचार्येण यत्नेन ।। ८ ।। श्रीवीरभद्रदेवेन भूदेवामरशाखिना । यशोदागर्भ रत्नेन यत्नेनेदं विनिर्मितम् ।। लक्ष्मीर्वक्षसि कौस्तुभप्रणयिनो यावत्तथागिता मङ्गीकृत्य पुरद्विषो गिरिसुता स्थेमानमालम्बते । यावद्देवगिरः पुराणविधयस्तावद्भुवो मण्डले चन्द्रालोकविकाशमेष कुरुतां ग्रन्थोऽभिरामोदयः ।। श्रीवीरभद्रचन्द्र भूपतिलब्धिनिदेशेन यत्नेन । चन्द्रालोकमयूखो दशमः स्पष्टार्थतां नीतः ।। इति श्रीमहाराजाधिराजश्रीरामचन्द्रदेवात्मज युवराजश्रीवीरभद्रदेवादिष्टमिश्रबलभद्रात्मजसकलशास्त्रारविन्दप्रद्योतनभट्टाचार्यविरचिते चन्द्रालोकप्रकाशे शारदागमे दशमो मयूखः समाप्तः ।। १० ।। श्रीमहाराजाधिराजश्रीमत्पूज्याचार्यसिंहराजतत्पदविराजमान श्रीमहाराजाधिराजश्रीमत्पूज्याचार्य रामचन्द्रतच्छिष्यतुल्लार्षिनाम्ना लिखितैषा समूला स्वपठनार्थहेतवे । संवत् १६०१ मि० मा० शु० ६ । 2459. चन्द्रालोकः सटीकः श्रीगणेशाय नमः। उपमानोपमेयत्वं यदेकस्यैव वस्तुनः। इन्दुरिन्दुरिव श्रीमानित्यादौ तदनन्वयः ॥ १ ॥ महादेवभट्टन प्राकृतरचिता टीका समाप्तोऽयं चन्द्रालोकः । संवति १७४८ शाके श्रीमन्मूलत्राणनगरे लिखितेयं वृत्तिः स्वहेतवे परेषां च COLOPHON: Post-Coloptonic: OPENING: COLOPHON: Post-Colophonic: पठनाय । OPENING : 2460 रसतरङ्गिणी नूतनतरोटीकासहिता श्रीगणेशाय नमः । गोरी त्रिलोकजननी जनकं जगत्याः, शम्भुं शशाङ्ककलया च विराजमानम् । हृत्पुण्डरीककुहरे स्थिरभावयोगगम्यं नमामि भगवानहमर्थसिद्धये ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy