________________
CLOSING :
[ १३४ । हंहो चिन्मयचित्तचन्द्रमणयस्संवर्द्ध यध्वं रसान् ,
रे रे स्वैरिरिण निर्विचारकविते मास्मत्प्रकाशीभव । उल्लासीयविचारवीचिनिचयालंकारवारांनिधे
श्चन्द्रालोकमयं स्वयं वितनुते पीयूषवर्षः कृती ।। २ ।। पीयूषवर्षप्रभवं चन्द्रालोक मनोहरम् । सुधानिधानमासाद्य श्रयध्वं विबुधा मुदम् ॥ ५ ॥ जयन्ति याज्ञिकश्रीमन्महादेवाङ्गजन्मनः ।
सूक्तपीयूषवर्षस्य जयदेवकवेगिरः ॥ ६ ॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ। प्रणीतस्तेनासौ सुकविजयदेवेन दृ(द)शभिश्चिरं चन्द्रालोकं (को) रचयतु मयूखैर्दश
दिशः ॥ ७ ॥ इति श्रीपीयूषवर्षपण्डितश्रीजयदेवविरचिते चन्द्रालोकालङ्कारे अभिधास्वरूपाभिधानोत्तमो दशमो मयूखः ।
2457. चन्द्रालोकः
श्रीगणेशाय नमः । उपमा यत्र सादृश्यं लक्ष्मीरुल्लसति द्वयोः । हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गामवगाहते ॥ १ ।। शृङ्गारहास्यकरुणारौद्रवीरभयानकाः । जुगुप्साद्भुतसंज्ञचेत्यष्टौ नाटये रसा [:] स्मृताः ॥ १७३ ।।
इति श्रीअलङ्कारग्रन्थ चन्द्राव लोक सम्पूर्णम् । संवत् १९२४ का फाल्गुनमासे कृष्णपक्षे तिथौ १० मंगलवाथान् युतायां लिखितं कवेश्वर चिरू जयलालेन । कृष्णगढमध्ये । स्वाध्ययनाय ।
COLOPHON
OPENING:
CLOSING:
COLOPHON :
Post-Colophonic:
2458. चन्द्रालोकः सटीकः
OPENING :
ओं स्वस्ति श्रीगणेशाय नमः । पृथ्वी पृथ्वी न पद्भ्यां न च वहति नभस्तुंगतामुत्तमांगात् ,
पाणिप्रक्षेपयोग्यं दधति दश दिशः किञ्च नैवावकाशम् । कुर्या किं वा न कुर्या त्रिपुरविजयिनस्ताण्डवे चिन्तयेत्थं,
व्यग्रः सर्गादिहेतुस्त्रिदशगणनुतः श्रेयसे भैरवोऽस्तु ॥ १ ॥
X
देवपतेरिव शक्तिर्यस्य जये भूभृतां प्रथिता। श्रीवीरसिंहदेवस्तत्र धरामण्डले जातः ।। ४ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org