________________
OPENING:
[ १३३ ] 2451. काव्यप्रकाशः सटीकः
श्रीगणेशाय नमः। मुखैश्चतुभिः स्तुवते विधात्र स्तोत्र श्रुतीनां च चतुष्टयाय । भुजैश्चतुभिश्चतुरोर्थवर्गान् नमो ददानाय चतुर्भुजाय ॥ २ ॥
मम्मटभट्टस्तु ताः कारिकाः सोदाहरणं व्याख्यातुं कारिकाग्रन्थादिभूतां नियति
कृतेत्यादिकारिकां व्याख्यातुमुपस्थापयति । ग्रन्थारम्भ इत्यादि । CLOSING:
इतिहासादीनामित्यत्रादिपदान्नाटयाङ्गपरिग्रहः। निपुणतापदार्थमाह-व्युत्पत्तिः संस्कारः स चावेक्षणीयार्थविषयः ।
2452. काव्यप्रकाशसङ्कतः OPENING :
स्वस्तिश्रीमन्महागणाधीशाय नमः । अपरतन्त्रामित्युक्ते यथा परिमाण्वादिपारतन्त्र्यनिरासस्तथा कविपारतंत्र्यनिरासोऽपि भारत्याः स्यादित्यन्यशब्दोपादानम् । कवेरन्यस्य परमाण्वादेरधीना न भवति
कवेस्त्वधीनैवेत्यर्थः । CLOSING : इति काव्यप्रकाशसङ्कते दशम उल्लासः। १० ।। समाप्तश्चायं काव्यप्रकाशसङ्कतः COLOPHON : कृती राजानकमम्मटालकरुचकानाम् ।
&
OPENING:
2453. काव्यालङ्कारः (शृङ्गारहारः)
श्रीगणेशाय नमः । विघ्नेश विघ्नहन्तारं सर्वकामफलप्रदम् । करुणाकोमलं कान्तं वन्दे देवं गजाननम् ।। १ ।। पौत्रः श्रीवसुदेवस्य केस (श) वस्याङ्गसम्भवः ।
ग्रन्थं शृङ्गारहाराख्यं बलदेवः करोम्यहम् ।। २ ।। इति श्रीबलदेवविरचिते काव्यालङ्कारे शृङ्गारहारे तृतीयो विभागः ।
. लिखितमिदं उदयकुशलेन ।
COLOPHON:
Post-Colophonic:
OPENING:
2456. चन्द्रालोकः
श्रीभवान्यै नमः । अविघ्नमस्तु । उच्चैरस्यति मन्दतामरसतां जाग्रत्कलङ्क रव
ध्वंसं हस्तयते च या सुमनसामुल्लासिनी मानसे । दुष्टोद्यन्मदनाशनाचिरमला लोकत्रयोदर्शिका ,
सा नेत्रत्रितयीव खण्डपरशोर्वाग्देवता दीव्यतु ।। १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org