SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ OPENING: [ १३३ ] 2451. काव्यप्रकाशः सटीकः श्रीगणेशाय नमः। मुखैश्चतुभिः स्तुवते विधात्र स्तोत्र श्रुतीनां च चतुष्टयाय । भुजैश्चतुभिश्चतुरोर्थवर्गान् नमो ददानाय चतुर्भुजाय ॥ २ ॥ मम्मटभट्टस्तु ताः कारिकाः सोदाहरणं व्याख्यातुं कारिकाग्रन्थादिभूतां नियति कृतेत्यादिकारिकां व्याख्यातुमुपस्थापयति । ग्रन्थारम्भ इत्यादि । CLOSING: इतिहासादीनामित्यत्रादिपदान्नाटयाङ्गपरिग्रहः। निपुणतापदार्थमाह-व्युत्पत्तिः संस्कारः स चावेक्षणीयार्थविषयः । 2452. काव्यप्रकाशसङ्कतः OPENING : स्वस्तिश्रीमन्महागणाधीशाय नमः । अपरतन्त्रामित्युक्ते यथा परिमाण्वादिपारतन्त्र्यनिरासस्तथा कविपारतंत्र्यनिरासोऽपि भारत्याः स्यादित्यन्यशब्दोपादानम् । कवेरन्यस्य परमाण्वादेरधीना न भवति कवेस्त्वधीनैवेत्यर्थः । CLOSING : इति काव्यप्रकाशसङ्कते दशम उल्लासः। १० ।। समाप्तश्चायं काव्यप्रकाशसङ्कतः COLOPHON : कृती राजानकमम्मटालकरुचकानाम् । & OPENING: 2453. काव्यालङ्कारः (शृङ्गारहारः) श्रीगणेशाय नमः । विघ्नेश विघ्नहन्तारं सर्वकामफलप्रदम् । करुणाकोमलं कान्तं वन्दे देवं गजाननम् ।। १ ।। पौत्रः श्रीवसुदेवस्य केस (श) वस्याङ्गसम्भवः । ग्रन्थं शृङ्गारहाराख्यं बलदेवः करोम्यहम् ।। २ ।। इति श्रीबलदेवविरचिते काव्यालङ्कारे शृङ्गारहारे तृतीयो विभागः । . लिखितमिदं उदयकुशलेन । COLOPHON: Post-Colophonic: OPENING: 2456. चन्द्रालोकः श्रीभवान्यै नमः । अविघ्नमस्तु । उच्चैरस्यति मन्दतामरसतां जाग्रत्कलङ्क रव ध्वंसं हस्तयते च या सुमनसामुल्लासिनी मानसे । दुष्टोद्यन्मदनाशनाचिरमला लोकत्रयोदर्शिका , सा नेत्रत्रितयीव खण्डपरशोर्वाग्देवता दीव्यतु ।। १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy