SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ [ १३२ ] वृत्तयः काव्यसरणावलङ्कारप्रबुद्धिभिः । अभिधा लक्षणा व्यक्तिरिति तिस्रो निरूपिताः ।। २ ॥ तत्र क्वचिद् वृद्ध विशेषा न स्फुटीकृतान् । नि (शि)ष्टं कथितुमस्माभिः क्रियते वृत्तिवातिकम् ।। ३ ॥ इति अप्ययदीक्षितवृत्तिवातिकम् । संवत् १९१० वर्षे मार्गशीर्षशुक्लपक्षे तिथौ पंचम्यां चन्द्रवासरे ब्राह्मणज्ञातीय साचोराशास्त्रि उपनामक धीरजरामपुत्रानंदरामेण अस्मिन् देवपत्तने लिखितं स्वपठनार्थम् । COLOPHON: Post-Colophonic: 2443. उज्ज्वलनीलमणिः OPENING : श्रीगणेशाय नमः । श्रीगोपीनाथाय नमः । ओनामा कृष्णरसज्ञः शीलेनोद्दीपयन् सदानन्दम् । निजरूपोत्सवदायी सनातनात्मप्रभुर्जयति ॥ १ ॥ मुख्यरसेषु पुरा यः संक्षेपेणोदितो रहस्यत्वात् ।। पृथगेव भक्तिरसराट् सविस्तरेणोच्यते मधुरः ॥ २॥ अयमुज्ज्वलनीलमणिर्गहनमहाघोषसागरप्रभवः । भजतु तव मकरकुण्डलपरिसरसेवौचिती देव ॥ १ ॥ सम्पूर्णोऽयमुज्ज्वलनीलमणिः । ____सं० १९५० पौषशुक्ल १५ लिखितं ब्राह्मण रामनारायण कवीश्वर जयलालजी वाचनार्थ । उज्ज्वलनीलमरिण: ग्रन्थः । CLOSINGH COLOPHON: Post-Colophonic: OPENING: 2444. कविरहस्यम् (अपशब्दभाषाकाव्यम्) सावचूरि श्रीवीतरागाय नमः । जयन्ति मुरजित्पादनखदीधितिदीपिकाः । मोहान्धकारविध्वंसान्मुक्तिमार्गप्रकाशिकाः ॥ १।। कविः स्वकाव्यादौ इष्टदेवतां नमस्करोति, तन्नमस्कारात् पुण्यप्राग्भारो भवति, तस्माच्च विघ्नविनाशः स्यात् । तं विघ्न विनाशं मन्यमानो हलायुध आह काव्यं हलायुधकृतं कविगुह्यनाम ख्यातेह तस्य रविधर्मकृतास्ति टीका । अभ्यस्यतां यदि वदन्ति बुधा विवादे स्पष्टैः क्रियान्तरपदैविजयं लभन्ते ।। ६७ ॥ अपशब्दभासाख्ये काव्ये टोका शतानि दश विहितानि । लोकानामधिकानि कविना रविधर्मसंज्ञन ।। ६८ ।। संवत् १५६३ वर्षे पौषमासे कृष्णपक्षे सप्तम्यां तिथौ श्री श्री श्री श्री श्री श्री । पुण्यप्रभसूरिविनेयेन मुनिभावरत्नेन अपशब्दभासाख्यंकाव्यमलेखि । Post .Colcplionic: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy