SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ OPENING CLOSING: COLOPHON: Post-Colophonic OPENING: [ १३१ ] 2432. श्रुतबोधः छन्दसां लक्षणं येन श्रुतमात्रेण बुद्धयते । तदहं रचयिष्यामि श्रुतबोधमविस्तरम् ॥ १ ॥ विमलकमलचारुचंञ्चत्कटाक्षाक्षिविक्षेपनिक्षेपलुभ्यत्प्रकामाभिरामाभिकरच्छसन्मानसे। ___ भवति यदि हि वर्णषट्कं तथाद्य लघुप्रोभवेद्दण्डकाख्यं पुनर्यत्र नो युग्ममन्ते गणो राजिरा। रसनयनमिताक्षरादूर्ध्वमानो. निधिव्यालखेटोन्मितैरक्षरैथ्यमानो भवेदन्त्यग. स्त्वादिगः। स्फुटमिह यतिरीशसूनोर्मुखैराग्निभिः स्मारसौवर्णकुम्भाभवक्षोजपीठेऽलुठतारहारेऽनिशम् इति श्रीकालिदासकृतश्रुतबोधः । पं० कुंअरकुशलग । लिखितम् 2437. श्रुतबोधो मनोरमाटोकासहितः श्रीगणेशाय नमः। वन्दे विश्वेश्वरं देवं वाचस्पतिमुखान् गुरून् । मातरं पितरं नत्वा निर्विघ्नेप्सितसिद्धये ॥ १ ॥ नत्वा भवानीचरणारविन्दं मनोहरेण क्रियते विचार्य । माणिक्यमल्लक्षितिपालतुष्टय सुबोधनीयं श्रुतबोधटीका ।।२।। ____ इति श्रीसमस्तनृपतिशिरोमणिरजितपादपीठमारिणक्यमल्लकारिता श्रीमनोहरशर्मकृता श्रुतबोधटीका सुबोधिनी सम्पूर्णा । 2439. श्रुतबोधः सटीकः श्रीगणेशाय नमः। शुभजननसमर्थांवादिनाथस्य पादावसुरसुरमनुष्यभू रिवन्द्यौ हि नत्वा । ललितपदसुरम्यां शास्त्रबोधस्य टोकां मुनिरहमिह कुर्वे हंसराजो विचित्राम् ।। १ ।। सुगुरुवचनदीपर्दशितं तत्त्वरूपं मम हृदयगुहान्तेनुग्रहाद्यत्तदेव । भृशमहमभिधास्ये बालबोधिप्रसन्नं निजपठननिमित्तं बालबोधाय चैव ।। २ ।। इति श्रीकविकालिदासविरचितं श्रुतबोधस्य टीका सम्पूर्ण समाप्तम् । 2442. अप्पयदीक्षितवृत्तिवातिकम् श्रीगणेशाय नमः । श्रीगोपीजनवल्लभाय नमः । विश्वं प्रकाशयन्ति व्यापारैर्लक्षणाभिधध्वननैः । नयनरिव हरिमूतिविबुधोपास्या सरस्वती जयति ।। १ ।। COLOPHON : OPENING : COLOPHON OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy