SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ COLOPHONS : OPENING : CLOSING : COLOPHON : Post-Colophonic : OPENING : CLOSING: & COLOPHON : Jain Education International [ १३० ] इति श्रीवृत्तरत्नाकराख्ये छन्दसि श्रीसमय सुन्दरोपाध्यायविरचिता वृत्तरत्नाकरसुगमवृत्तौ षष्ठोऽध्यायः सम्पूर्ण । 2425. वृत्तरत्नाकरः सुगमाटीका सहितः As at no. 2423 संवति विधिमुखनिधिरसशशिसंख्ये दीपपर्वदिवसे च । जालोरनामनगरे लूणिया फसलार्पितस्थाने ।। २ ।। श्रीमत्खरतरे गच्छे श्रीजिनचन्द्रसूरयः । तेषां सकलचन्द्राख्यो विनेयः प्रथमोऽभवत् ॥ ३ ॥ तच्छिष्य समय सुन्दर एतां वृत्तिं चकार सुगमतराम् । श्री जिनसागरसूरिप्रवरे गच्छाधिराजेऽस्मिन् ॥ ४ ॥ यः कोपि मत्सरी मूढः प्रशस्ति न लिखिष्यति । स लोके लप्स्यते निन्दां कुणिर्भावी परत्र च ॥ इति वृत्तरत्नाकराख्ये छन्दसि श्रीसमयसुन्दरोपाध्यायविरचितायां वृत्तरत्नाकर सुगमवृत्तौ षष्ठाध्यायः । सम्पूर्णः ग्रन्थाग्रं. १२०० संवत् १६९६ वर्षे चैत्र सुदि १० रवौ लिखितमिदं पुस्तकम् । X 2427. वृत्तरत्नाकरः सटीकः यत्पादाग्रनखांशुराजिररुणान म्रालिके राजते तत्कालागतसम्पदः पदततिः सद्याचकं कोकिला । तं नत्वा जयमङ्गलैकवसति संकल्पकल्पद्र ुमं, श्रीमत्पार्श्वजिनेश्वरं मदगजं मोहांह्रियोन्मूलने ॥ १ ॥ गुरोः प्रसादादधिगम्य वृत्तरत्नाकरच्छन्दस उद्यमेन । सारं मया किञ्चिदथास्य वृत्तिर्विधीयते मुग्धसुबोधहेतोः ॥ २ ॥ वादिश्रीदेव सूरेर्गगगगन विधोबिभ्रतः शारदाया नाम प्रत्यक्ष पूर्व सुजयपदभृता (तो) मङ्गलाह्वस्य सूरेः । पादद्वन्द्वारविन्दे बुधमधुपहिते भृङ्गभङ्गि दधानां वृत्ति सोमो ऽभिरामामकृत कृतिमतां वृत्तरत्नाकरस्य ॥ १ ॥ X X X श्रीविक्रमनृपकाले नन्दकरकृपीटयोनिशशिसंख्ये । समजनि रजोत्सवदिने वृत्तिरियं मुग्धबोधकरी ॥ ४ ॥ सर्वाग्रं ग्रन्थाङ्को रुद्रमितशतानि नवतियुक्तानि । अत्रानुष्ठुबगरणनायोगाज्जातानि किञ्चिदधिकानि ॥ ५ ॥ सम्पूर्णा चेयं पण्डितसोमचन्द्रकृता वृत्तरत्नाकर छन्दोवृत्तिः ससूत्रा समाप्तः । For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy