________________
COLOPHONS :
OPENING :
CLOSING :
COLOPHON :
Post-Colophonic :
OPENING :
CLOSING: & COLOPHON :
Jain Education International
[ १३० ]
इति श्रीवृत्तरत्नाकराख्ये छन्दसि श्रीसमय सुन्दरोपाध्यायविरचिता वृत्तरत्नाकरसुगमवृत्तौ षष्ठोऽध्यायः सम्पूर्ण ।
2425. वृत्तरत्नाकरः सुगमाटीका सहितः
As at no. 2423
संवति विधिमुखनिधिरसशशिसंख्ये दीपपर्वदिवसे च । जालोरनामनगरे लूणिया फसलार्पितस्थाने ।। २ ।। श्रीमत्खरतरे गच्छे श्रीजिनचन्द्रसूरयः । तेषां सकलचन्द्राख्यो विनेयः प्रथमोऽभवत् ॥ ३ ॥ तच्छिष्य समय सुन्दर एतां वृत्तिं चकार सुगमतराम् । श्री जिनसागरसूरिप्रवरे गच्छाधिराजेऽस्मिन् ॥ ४ ॥
यः कोपि मत्सरी मूढः प्रशस्ति न लिखिष्यति । स लोके लप्स्यते निन्दां कुणिर्भावी परत्र च ॥
इति वृत्तरत्नाकराख्ये छन्दसि श्रीसमयसुन्दरोपाध्यायविरचितायां वृत्तरत्नाकर
सुगमवृत्तौ षष्ठाध्यायः । सम्पूर्णः ग्रन्थाग्रं. १२००
संवत् १६९६ वर्षे चैत्र सुदि १० रवौ लिखितमिदं पुस्तकम् ।
X
2427. वृत्तरत्नाकरः सटीकः
यत्पादाग्रनखांशुराजिररुणान म्रालिके राजते
तत्कालागतसम्पदः पदततिः सद्याचकं कोकिला । तं नत्वा जयमङ्गलैकवसति संकल्पकल्पद्र ुमं,
श्रीमत्पार्श्वजिनेश्वरं मदगजं मोहांह्रियोन्मूलने ॥ १ ॥
गुरोः प्रसादादधिगम्य वृत्तरत्नाकरच्छन्दस उद्यमेन । सारं मया किञ्चिदथास्य वृत्तिर्विधीयते मुग्धसुबोधहेतोः ॥ २ ॥ वादिश्रीदेव सूरेर्गगगगन विधोबिभ्रतः शारदाया
नाम प्रत्यक्ष पूर्व सुजयपदभृता (तो) मङ्गलाह्वस्य सूरेः । पादद्वन्द्वारविन्दे बुधमधुपहिते भृङ्गभङ्गि दधानां
वृत्ति सोमो ऽभिरामामकृत कृतिमतां वृत्तरत्नाकरस्य ॥ १ ॥ X
X
X
श्रीविक्रमनृपकाले नन्दकरकृपीटयोनिशशिसंख्ये । समजनि रजोत्सवदिने वृत्तिरियं मुग्धबोधकरी ॥ ४ ॥ सर्वाग्रं ग्रन्थाङ्को रुद्रमितशतानि नवतियुक्तानि । अत्रानुष्ठुबगरणनायोगाज्जातानि किञ्चिदधिकानि ॥ ५ ॥
सम्पूर्णा चेयं पण्डितसोमचन्द्रकृता वृत्तरत्नाकर छन्दोवृत्तिः ससूत्रा समाप्तः ।
For Private & Personal Use Only
www.jainelibrary.org