SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ OPENING : CLOSING : COLOPHON : OPENING CLOSING : COLOPHON: OPENING CLOSING : Jain Education International [ १२६ ] पञ्चमश्चक्री षोडशो जिनः शाशान्तिरितिगम्यम् । XXX XX अनेन तस्य रवेरपि सेव्यत्वमुक्तम् ।। ६३ ।। प्रस्तारो यथा । इति संपूर्ण: 2409. छन्दः कोश: जोयट्टिया सुरनरतिरिया हरिससंजरणरणी । सरससरवन्नछंदा सुमहत्था जयउ जिरणवाणी || १ || सूरीहि रयणसेहरनामेहि सुद्धसीसबोहट्ठा । विहि एसो गंथो पढिज्जमाणो सुहं देउ ।। १०५ ।। श्रीमनागपुरीयतपागच्छाधिराज भट्टारकश्री रत्नशेखरसूरिकृतश्छन्दः कोशः 2422. वृत्तरत्नाकरः सटिप्पण: सुखसन्तानसिद्ध्यर्थं नत्वा ब्रह्माच्युताचितम् । गौरीविनायकोपेतं शङ्करं लोकशङ्करम् ।। १ ॥ वेदार्थशैवशास्त्रज्ञः पब्बेकोऽभूद् द्विजोत्तमः । तस्य पुत्रोस्ति केदार: शिवपादार्चने रतः ।। २ ।। तेनेदं क्रियते छन्दोलक्षलक्षरणसंयुतम् । वृत्तरत्नाकरं नाम बालानां सुखबुद्धये || ३ || X X षडध्यायनिवद्धस्य छन्दसोऽस्य परिस्फुटम् । प्रमाणमपि विज्ञ ेयं षट्त्रिंशदधिकं शतम् ॥ ५ ॥ वंशेऽभूत् कश्यपस्थ प्रकटगुरणगरणः शैवसिद्धान्तवेत्ता, विप्रः पब्बेकनामा विमलतरमतिर्वेदतत्त्वावबोधे । केदारस्तस्य सूनुः शिवचरणयुगाराधनैकाग्रचित्तः X छन्दस्तेनाभिरामं प्रविरचितमिदं वृत्तरत्नाकराख्यम् ॥ १ ॥ इति भट्टकेदारविरचिते वृत्तरत्नाकराख्ये छन्दसि षष्ठोऽध्यायः समाप्तः । सम्पूर्णमिद छन्दोलक्षणम् । 2423. वृत्तरत्नाकरः सुगमाटीकासहितः श्री पार्श्वनाथं जिनं नत्वा गणि: समयसुन्दरः । वृता रत्नाकरच्छन्दोव्याख्यानं कुरुते स्फुटम् ॥ १ ॥ वृत्तरत्नाकरे वृत्ति गणिः षष्ठाध्यायसंबद्धां पूर्णां चक्रे समयसुन्दरः । For Private & Personal Use Only प्रयत्नतः ॥ १ ॥ www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy