SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ OPENING CLOSING : COLOPHON: Post-Colophonic: OPENING : COLOPHON : OPENING : CLOSING : Jain Education International [ १२८ ] 2401. शारदीयनाममाला श्रीसरस्वत्यै नमः | प्रणम्य परमात्मानं सच्चिदानन्दमीश्वरम् । गृणाम्यहं नाममालां मालामिव मनोरमाम् ॥ १ ॥ श्रीमनागपुरीयकाह्वयतपागच्छाधिपाः सज्जपा, सूरिश्रीप्रभुचन्द्र कोर्तिगुरवस्तेषां पदानुग्रहाः (त्) । भूपाभिज्ञजनोचितां लघुतरां श्रीनाममालामिमां 1 चक्रे श्रीगुरुहर्ष कीर्तिरलिखत्वरग्रामणी ॥ ३२ ॥ भूद्वीप सरदद्रिनभा पाताल दिक्ज्वलनवायुवनानि यावत् । यावन्मुदः विरततो भुवि पुष्पदन्तौ तावत् स्थिरा विजयतां बत नाममाला ||३३|| इति श्रीहर्षकीर्तिसूरीश्वरविरचितायां लघुनाममालायां तृतीय काण्डः सम्पूर्णम् । लिखत्वं ऋ मनरूप स्वात्मार्थं सं० १८६४ शाके १७६० प्रवर्त्तमां मगसरवद २ भोमवासरे सुरगढनयरे मंद्यारीया देसे । 2407. कविकपेटिका श्रीगणेशाय नमः | यः कातन्वसुधानिधान कलशः साहित्यरत्नालयः, सानन्दस्फुटगद्यपद्य वचन प्रागल्भशब्दोदयः । षट्काव्यामृतपूरपूर्णवदनः सद्वृन्दचन्द्रोदय स्तस्येयं कविकर्पटीकरचना कष्टं प्रतिष्ठाप्यताम् ।। १ ।। यत्नादिमां कण्ठगतां विपश्चितो श्रुतोपदेशात् विदितोपदेशः । श्रजातशब्दार्थविनिश्चयोपि श्लोकं करोत्येव सभासु शीघ्रम् ।।२। इति श्रीकविराज शङ्खधरविरचिता कविकपटीकरचना सम्पूर्णतामगमत् । 2408. गाथा लक्षणं सटीकम् नमिऊरण चलणजुलं नेमिजिरिंगदस्स भावो पयो । महालक् वुच्छामि गुरुवएसेण ।। १ ।। श्रस्य व्याख्या--- कवीनां स्थितिरियं कवयः शास्त्रारंभे ग्राशीर्नमस्क्रियावस्तुनिर्देशी( शं) कुर्वन्ति । अतः प्राह - नेमिजिनेन्द्रस्य चरणयुगलं नत्वा अहं गुरूपदेशेन एतद् गाथा लक्षणं वक्ष्यामि । किंवि० ग्रह भावतः प्रयतः सादरः ॥ १ ॥ इक्क सलूरणा सामलित्तु श्रवण जे सम्मुहयथिय । जेहिं नवकर वयरणं नग्गतेहि नहेहि किय ॥ ८८ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy