SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ COLOPHON : [ १२७ ] इति एकाक्षरनाममाला समाप्ता । तत्समाप्तौ समाप्तः । संवत् १८८३ ना वरषे ज्येष्टसुद १५ शनौ वासरे संपूर्ण लिखितं चेला रंगजी स्ववांचनार्थ । श्रीकच्छदेशे श्रीमां (न) कूआग्रामे श्रीसुपार्श्वजिनप्रसादात् ॥ Post-Colophonic: OPENING: 2386. एकाक्षरनाममाला श्रीभाषायै नमः । धा (ध्या) त्वा नत्वा निरीक्ष्यान्तःकरणे कर्मसाक्षिणम् । क्रियते नूतना नाममालेकाक्षरवाचिका ॥१॥ यतयो ये परं पारं शब्दाम्भोधेर्गता मता। एषा तेषामतो मान्या महाभावमनीषिणाम् ।। २ ।। इति श्रीविश्वशम्भुप्रणीता एकाक्षरीनाममालिका । लिखिता विद्याविलासेन सोल्लासेन । श्रीयोधपुरे पुरि । COLOPHON: Post.Colophonic: OPENING : 2387. एकाक्षरनाममाला ओं नमः । अथ एकाक्षरीनांममाला लिख्यते - नत्वा शङ्करपादपद्मयुगलं ज्ञानाय हेतोः सखे , नानाग्रन्थविलोकिता पुनरहन् (म्) ज्ञात्वा मया लिख्यते । श्रीदामोदरजागरूकवसुधां तस्यात्मनो व्यासराट् , तेनायं वितनोदभूत सु[क]वये श्रीकालिदासाभिधः ॥ १ ॥ प्रल्हादपुरसम्भूतो दामोदरोऽभवत् पुरा । ग्रन्थकर्ताभवत्तस्मात् कालिदासाभिधः कविः ।। २ ॥ इत्येकाक्षरीनांममाला सम्पूर्णा । COLOPHON : CLOSING: COLOPHON: OPENING: 2390. गाथाकोशः ओं नमो जिनाय । सरस्वत्यै नमः । एसु वयणो रोसारुणपडिमासंकंतगोरिमुहयंदं । गहियग्ध पंकयं पिवं संझासलिलंजलि रामह ॥ १॥ उत्प्रेक्षानामालङ्कारः । सत्तसयाई कइ वत्सलेण कोडीए मझयाराम्रो। हालेण विरहयाणं सालंकाराण गाहाण ।। २ ।। विझारु हणा लावं मा पल्ली कुणउ गामिणी ससइ । पच्चुजीवो जइ कहवि सुणइ वा जीवियं मुयइ । CLOSING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy