SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ [ १२६ ] 2347. अनेकार्थसङ्ग्रहकैरवाकरकौमुदीटीका अहम् । परमात्मानमानम्य निजानेकार्थसङ ग्रहे। वक्ष्ये टीकामनेकार्थकैरवाकरकौमुदीम् ॥ १ ॥ OPENING: व्युत्पत्तिलिङ्गनिर्णीतिविषमार्थप्रकाशनम् । प्रायेण दृष्टदृष्टान्तो वाच्यमत्र चतुष्टयम् ।। ८ ।। CLOSING: इत्याचार्यश्रीहेमचन्द्रविरचितायामनेकार्थकैरवाकरकौमुदीत्यभिधानायां स्वोपज्ञा. COLOPHON: नेकार्थसङग्रहटोकायां अनेकार्थशेषाव्ययकाण्डः सप्तमः । श्रीहेमसूरिशिष्येण श्रीमन्महेन्द्र सूरिणा । भक्तिनिष्ठेन टीकेयं तन्नाम्नैव प्रतिष्ठिता ॥ १ ।। X Post-Colophonic: X परिपूर्णा चेयमनेकार्थसङग्रहटीकानेकार्थक रवाकरकौमुदीत्यभिधानेति । सुदृढश्रेयोमूलः परार्द्ध यशाखाप्रपञ्चरोविष्णुः । वंशोऽस्ति धर्कटानां फल भृदपि न नश्वरप्रकृतिः ॥ १ ॥ तत्रासीत् पार्श्वनागाख्यः श्राद्धः श्रद्धालुतानिधिः । तस्याङ्गजः सतां मुख्यागोल्वः प्रोल्लासिकीतिभाक् ।। २॥ X अभिधानकोशमेतदनेकार्थ लिलेख भोः। दृष्टिवसुसूरसंख्ये विक्रमभूपवत्सरे ।। १६ ॥ सुलेखकोऽत्र लावण्यसिंहनामा प्रसिद्धिभाक् । सदक्षरविनिर्माता ब्राह्मणोऽयं प्रकीर्तितः ।। १७ ।। 2382 एकाक्षरनाममाला सटीका अथ एकाक्षरीनांममाला लिख्यते विश्वाभिधानकोषानि प्रविलोक्य प्रभाष्यते । अमरेण कवीन्द्र णकाक्षरनाममालिका ॥ १ ॥ अर्थ--- अमरकवि एकाक्षरनाममाला कहै छै समस्त नाममाला देखिनै ।। १ ॥ सा लक्ष्मी हो निपाते च हस्ते दारुणि शूलिनि । क्षः क्षेत्रे रक्षसीत्युक्ता माला प्राकसूरिसम्मता । नाम्नामेकार्थनानार्थेकाक्षराणामियं मया ।। २० ॥ अर्थ-सा: लक्ष्मीने हः निपाति ने कहियें हाथ महाष्टके माहादेव नें, क्षः खेतनै राक्षस ने कहिये । एकार्थ नानार्थ इसा जे एकाक्षरी नाम तेहनी माला मे कही । परिण केहवी छे पूर्वाचार्य मांनी छे। OPENING: CLOSING: For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy