SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ OPENING: CLOSING : COLOPHON; OPENING: [ १२१ ] . अव्याधयोऽसमस्तं स्याद् ये येषां चक्रिरे पदम् । अक्षेपयस्तथा चान्यदक्षे वयममी वयम् ।। २ ॥ इति श्रीहैमविभ्रमसूत्रम् ।* 2278. अनिट्कारिका सटीका अनिट्स्वरान्तो भवतीति दृश्यतामित्यादि । [टीका] स्वरान्तो धातुरनिट् भवतीति दृश्यतां अवगम्यतां बोध्यं ज्ञायता तद्विदो वैयाकरणाः । Xxxx एतान् धातून् सेटो वदन्तीति ॥ १ ॥ _ 'पचि वचिमित्यादि । टीका] डुपचष् पाके । वच परिभाषणे। विचिर पृथग्भावे । xxxx एतान् धातून हसांतान् पूर्वोक्तान् स्वरान् च विद्धि ।। ११ ।। • इति अनिट्कारिका सम्पूर्णा । 2278 (B) औजढत्साधना सत्ताशुद्धिसमृद्धिवृद्धिशयनस्थानासने भासने , लज्जाजीवनरोदने च दहने नृत्ये प्रलापे ऋधि । संतुष्टौ रुचिशोकदोषमरणस्पर्द्धाविहारेषु च , ज्ञयो धातुरकर्मको भयमदोन्मादप्रमादेषु च ।। १ ।। अकर्मकधातूनां काव्यमिदम् । वहः कृति क्तौ कृतिसम्प्रहारे होढस्तथोद्ध:ष्टुभिनाढिढश्च । ऊठौ च निडिच्च मधातु भेरडः द्विश्च स्वरादेर्डज प्रोजढच्च ।। १ ॥ [टीका] भू सत्तायां । विद सत्तायां इत्यादिसत्तार्थवाचका: अकर्मकाः । xxx xxx अङि परे च वहतेर्धातोः पूर्वस्य ढस्य जो जकारो भवति । अनेन सूत्रेण जः योजढत्साधना सम्पूर्णा समाप्ता। 2279. अनिट्कारिका सटीका नैकस्वरादनुदात्तात् । ३ अाद्योच्चारणेऽनुदात्तादेकस्व[र]धातोः परस्य वसादेरिट् न । अनिटस्वरान्तो भवतीति दृश्यतामिमांस्तु सेट: प्रवदन्ति तद्विदः । अदन्तमृ दन्तमृतां[च] वृनौ शिवडीङि वर्णेष्वथ शीशियावपि ॥ १ ॥ टीका--अथ सेट अनिटकारिका प्रोच्यते । अनिट्स्वरान्तो यो धातुर्भवति इति दृश्यतां अवगम्यताम्। OPENING : *The original Kātantra-Vibhrama-sūtras have been commented upon according to the हैमव्याकरण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy