SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ CLOSING : COLOPHON : OPENING: COLOPHON : Post.-Colophonic : OPENING : CLOSING : COLOPHONS : Jain Education International [ १२० ] अवतावो हयग्रीवः कमलाकर ईश्वरः । सुरासुरनराकारः मधुपापीतपत्कजः ॥ १ ॥ इति श्रीरामाश्रमविरचितायां सिद्धान्तचन्द्रिका तृतीयवृत्तिसमाप्तिमगमत् । 2263 लिङ्गानुशासनं सविवरणम् अर्हम् । श्री सिद्ध हेमचन्द्रव्याकरणनिवेशितानि लिङ्गानि । श्राचार्य हेमचन्द्रो विवृणोत्यर्ह नमस्कृत्य ।। १ ॥ पदं वाक्यमव्ययं वेत्यसंख्यं च तद्बहुलं । विपुलावृत्तम् निःशेषनामलिङ्गानुशासनान्यभिसमीक्ष्य संक्षेपात् । श्राचार्य हेमचन्द्रः समदृ ( ज ) म्भदनुशासनानि लिङ्गानाम् । इत्माचार्यश्री हेमचन्द्रविरचितं स्वोपज्ञलिङ्गानुशासनविकरणं समाप्तम् । संवत् १६५७ वर्षे पोषमासे शुभ्रपक्षे प्रतिपत्तिथौ कविवासरे कोरटानगरमध् मुनिखीमाकेन लिखितम् । 2274 हैमविभ्रमसूत्रवृत्तिः अर्हम् । X ग्रन्थाग्रं. ३३८५ निखिलजगदेकशरणं भव्याम्भोरुहविकासनपटिष्ठम् । मोहान्धकारभिदुरं श्रीवीराकं परं नौमि ॥ १ ॥ X X सकलभुवनैकतिलकः कुमतध्वान्तकषणैकदक्षतमः । नित्योदितः स्थिरतरो जयति श्रीदेवसूरिरविः ॥ ४ ॥ सुखप्रबोधिकावृत्ती रूपसिद्धिसमन्विता । सिद्धहेमानुसारेण क्रियते तन्त्रविभ्रमे ॥ ५ ॥ अकारि गुणचन्द्रेण वृत्तिः स्वपरहेतवे । देवसूरिक्रमाम्भोज चञ्चरीकेण सर्वदा ॥ २ ॥ X X X षट्तर्ककर्कशमि (म ) तिः कविचक्रवर्ती शब्दानुशासन महाम्बुधिपारद (दृ) श्वा । शिष्याम्बुजप्रकर' भरणचित्रभानुः कक्कल्ल एव सुकृती जयति स्थिरायाम् ॥ ५॥ इति पण्डितपुण्डरीकेण श्रीक्ककलोपदेशेन तत्वप्रकाशिकावृत्तिः श्रीदेवसूरिपाद - पद्मोपजीविना गुणचन्द्रेण स्वपरोपकारार्थं श्री हेमचन्द्रव्याकरणाभिप्रायेण प्राणायि । कस्य धातोस्तिबादीनामेकस्मिन्प्रत्यये स्फुटम् परस्परविरुद्धानि रूपाणि स्युस्त्रयोदश ।। १ ।। X X X For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy