________________
CLOSING :
COLOPHON :
OPENING:
COLOPHON :
Post.-Colophonic :
OPENING :
CLOSING :
COLOPHONS :
Jain Education International
[ १२० ]
अवतावो हयग्रीवः कमलाकर ईश्वरः । सुरासुरनराकारः मधुपापीतपत्कजः ॥ १ ॥
इति श्रीरामाश्रमविरचितायां सिद्धान्तचन्द्रिका तृतीयवृत्तिसमाप्तिमगमत् ।
2263 लिङ्गानुशासनं सविवरणम् अर्हम् ।
श्री सिद्ध हेमचन्द्रव्याकरणनिवेशितानि लिङ्गानि । श्राचार्य हेमचन्द्रो विवृणोत्यर्ह नमस्कृत्य ।। १ ॥
पदं वाक्यमव्ययं वेत्यसंख्यं च तद्बहुलं । विपुलावृत्तम् निःशेषनामलिङ्गानुशासनान्यभिसमीक्ष्य संक्षेपात् ।
श्राचार्य हेमचन्द्रः समदृ ( ज ) म्भदनुशासनानि लिङ्गानाम् । इत्माचार्यश्री हेमचन्द्रविरचितं स्वोपज्ञलिङ्गानुशासनविकरणं समाप्तम् ।
संवत् १६५७ वर्षे पोषमासे शुभ्रपक्षे प्रतिपत्तिथौ कविवासरे कोरटानगरमध् मुनिखीमाकेन लिखितम् ।
2274 हैमविभ्रमसूत्रवृत्तिः
अर्हम् ।
X
ग्रन्थाग्रं. ३३८५
निखिलजगदेकशरणं भव्याम्भोरुहविकासनपटिष्ठम् । मोहान्धकारभिदुरं श्रीवीराकं परं नौमि ॥ १ ॥ X
X
सकलभुवनैकतिलकः कुमतध्वान्तकषणैकदक्षतमः । नित्योदितः स्थिरतरो जयति श्रीदेवसूरिरविः ॥ ४ ॥ सुखप्रबोधिकावृत्ती रूपसिद्धिसमन्विता । सिद्धहेमानुसारेण क्रियते तन्त्रविभ्रमे ॥ ५ ॥ अकारि गुणचन्द्रेण वृत्तिः स्वपरहेतवे । देवसूरिक्रमाम्भोज चञ्चरीकेण सर्वदा ॥ २ ॥
X
X
X षट्तर्ककर्कशमि (म ) तिः कविचक्रवर्ती शब्दानुशासन महाम्बुधिपारद (दृ) श्वा । शिष्याम्बुजप्रकर' भरणचित्रभानुः कक्कल्ल एव सुकृती जयति स्थिरायाम् ॥ ५॥ इति पण्डितपुण्डरीकेण श्रीक्ककलोपदेशेन तत्वप्रकाशिकावृत्तिः श्रीदेवसूरिपाद - पद्मोपजीविना गुणचन्द्रेण स्वपरोपकारार्थं श्री हेमचन्द्रव्याकरणाभिप्रायेण प्राणायि । कस्य धातोस्तिबादीनामेकस्मिन्प्रत्यये स्फुटम् परस्परविरुद्धानि रूपाणि स्युस्त्रयोदश ।। १ ।।
X
X
X
For Private & Personal Use Only
www.jainelibrary.org