SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ CLOSING: [ १२२ ) दुहि जिघांसायां । द्रोढा । द्रोहिता । द्र हादीनां विकल्पेन घत्वं । रधादिभ्यश्चेति नेट् । मुह, वैचित्ये । मुग्धा । मोढा । मोहिता इत्यादि सेट् । अनिट्कारिका समाप्ता। सं० १७६५ वर्षे पोह वदि १३ दिने बुधिवासरे । लिखतं कुशलविमलमुनिना।। COLOPHON: Post Colophonic: OPENING: CLOSING: 2283. अव्ययार्थादि ___ च पुनरर्थे समुच्चयादिषु च वा विकल्पार्थे प्रोपमार्थे च । ह अह इति द्वौ खेदार्थों पादपूरणाथी च अहह इति खेदे । परि सामस्त्ये उपसमीपवाची ।१८। श्रत् श्रद्धायां ।१६। अन्तर् मध्ये ।२०। अन्ये अर्था बृहद्वृत्तिभ्यो ज्ञ या । इति प्रादि-अव्ययसंज्ञा ज्ञेया। 2286. उक्तिसङ्ग्रहभाष्यम् वाचा कायेन मनसा श्रुत्वा वाचं विधीयते । बालार्थमुक्तिसंस्कारः शास्त्रान्वेषणदर्पणः ॥ १॥ नमः श्रीदेवभद्र भ्यो गुरुभ्यश्च निरन्तरम् ।। येषां प्रसादमासाद्य बुधायंते जडा अपि ।। २ ।। भारतीभषणमिदं समप्राकृतसंस्कृतम् । नित्यं पठन्ति ये तेषामस्तु स्वस्तिनिबन्धनम् ॥ १ ॥ इति वृत्तित्रयसारोद्धारे पण्डिततिलककविरचितं भाष्यं समाप्तम् । लिखितं भादाकेन । (OPENING: CLOSING : COLOPHON: Post-Colophonic: OPENING: CLOSINCE: COLOPEON: 2289. औक्तिकम् प्रणम्य श्रीजिनं वीरं बालानामुक्तियुक्तये । क्रियाकारकसम्बन्धसङ्ग्रहं वच्मि किञ्चन ।। १ ।। एवमपरेण दक्षिणेनोत्तरेणेत्यादिशेषमपरमप्याकारणकपादपरिसमाप्तविचार्यप्रयोक्तव्यमिति । पूज्याराध्यभट्टारकप्रभुश्रीसोमप्रभसूरीणां रचितमौक्तिकं समाप्तम् । 2293. कारकतत्त्वम् श्रीगणेशाय नमः ।. साधयति नेह मानं देहविहीनं च येह जगदीशम् । सा मयि सेवकभानं प्राप्ते वाग्देवता दयताम् ।। १ ।। OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy