________________
CLOSING:
COLOPHON:
Post-Colophonic :
OPENING:
CLOSING:
बाणाश्वषडिन्दुमिति संव्वति धवलकपुरे वरे समहे । श्रीखरतरगणपुष्करसुदिवापुष्टचकाराणां ।। १ ॥ श्रीजिनमाणिक्याभिधसूरीणां सकलसार्वभौमानाम् । पट्टे वरे विजयेषु श्रीमज्जिनचन्द्रसूरिराजेषु ॥ २ ॥ गीतिः वाचकमतिभद्रगणैः शिष्यस्तदुपास्त्यवाप्तपरमार्थः । चारित्रसिंहसाधुर्व्यदधादवणिमिह सुगमाम् ।। ३ ।। यल्लिखितं मतिमान्द्यादनृतं प्रश्नोत्तरेऽत्र किञ्चिदपि । तत्सम्यक् प्राज्ञवरैः शोध्यं स्वपरोपकाराय ।। ४ ॥
इति कातन्त्रविभ्रमावचूरिः । पट्टणामध्ये शिवमूत्तिना लिपीकृतं शास्त्रम् ।
2163. सारस्वतटिप्पणम्
नमः चिदात्मने । तदर्थतत्त्वाभिनिविष्टबुद्धिगर्वप्रतिक्षेपकयुक्तिलेशैः । अल्पैः पदैः व्याकरवाम कामं सारस्वतं व्याकृतमप्यनल्पः ।। कृष्णाश्रमः श्रीचरणोपसत्तिमवाप्य सम्प्राप्तमतिप्रकर्षः। क्षेमेन्द्र सूरिहरिभट्टसूनुः सारस्वते टिप्पणमभ्यधत्त ।। १ ।। व्याख्या गुणान् परीक्षे (क्ष्ये )ह चिरं नन्दतु सज्जनः ।
दुर्जनोऽप्यसतो दोषान् दुष्टाशयपरिस्फुटान् ॥ २ ।। इति श्रीनरेन्द्राचार्य-सारस्वते क्षेमेन्द्रकृतं टिप्पनं सम्पूर्णम्
2166. सारस्वतटोका ओं श्रीपरमात्मस्वरूपाय नमः । श्रीगुरुभारतीभ्यां नमः ।
आनन्दैकनिधिं देवमन्तरायतमोरविम्।
दयानिलयनं वन्दे वरदं द्विरदाननम् ॥ १॥ श्रीवाग्देवतायाश्चरणारविन्दमानन्दसान्द्र हृदि सन्निधाय । श्रीपुञराजः कुरुते मनोज्ञां सारस्वतव्याकरणस्य टीकाम् ।। २ ।।
इति प्रसन्नया वाचा विवख्या(क्षार्थशशं (मसं)शयम् । टोका सारस्वतस्येयं यथामति विनिर्मिता ॥ १ ॥ हिमालयादामलयाचलादौ विशोभयामास महीं यशोभिः । प्रासीन्नृपालः स्पृहणीय संपत्, साधुः स देपाल इति प्रसिद्धः ॥ २॥
COLOPHON:
OPENING:
CLOSING :
सोऽयं टोकां व्यरचयदिमां चारु सारस्वतस्य ,
व्युत्पित्सूनां समुपकृतये पुञ्जराजो नरेन्द्रः ।
| Jain Education International
For Private & Personal Use Only
www.jainelibrary.org