SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ COLOPHON: Post-Colophonic: [ ११८ ] गम्भीरार्थैरुचितविवृतः स्वीयसूत्रः पवित्रा मेनामभ्यस्यत इदमुदा शारदास्तु प्रसन्ना ॥ २२॥ व्याख्याविशेषोन्नयनप्रसङ्गात् श्रीपुञ्जराजो यदिहाऽभ्यधत्त । अविस्तरं चारु विनिश्चितार्थ सर्व समूलं समुपैक्षितं तत् ।। २३ ।। इति श्रीश्रीमालकुलश्री श्रीमालभारश्रीपुत्र जराजनिर्मिता श्रीसारस्वतटीका सम्पूर्णा लिखिता। संवत् १६२१ वर्षे आश्विनमासे कृष्णपक्षे अह श्रीप्रनन्तरपल्लिग्रामे सारस्वत. टीका प्रति मं. सहदे सं. यादव उभयोः सम्भूय ज्ञानकोशो ववृधे । 2169. सारस्वतटीका ओं नमः श्रीपरमात्मने । अलिकुलमण्डितगण्डं प्रत्यूहव्यूहतिमिरमार्तण्डम् । सिन्दूरारुणशुण्डं देवं वेतण्डतुण्डमवलम्बे ॥ १ ॥ पृथ्वीमण्डलमौलिमण्डनमणि: श्रीशेषवंशामलो तंसः श्रीनरसिंहमूरिरभवत् प्रत्यक्षवाचस्पतिः । तत्सूनोः कृतगूढभावविवृतौ सत्प्रक्रियाब्याकृतौ । श्रीकृष्णस्य कृतौ समाप्तिमगमद् द्वित्वाश्रया प्रक्रिया ॥ १ ॥ इति द्विरुक्तप्रक्रिया सम्पूर्णा। OPENING: CLOSING: COLOPHON: It is act.on Prakriya-Kaumudi to be classified under 13(i) Paniniya OPENING : CLOSING: 2173 सारस्वत-टीका 'दीपिका' प्रों नमो ब्रह्मात्मिकायै। श्रीगुरुचरणकमलेभ्यो नमः । नमोऽस्तु सर्वकल्याणपद्मकाननभास्वते । जगत्रितयनाथाय परमाय परमात्मने ॥ १॥ सुबोधिकायां क्लृप्तायां सूरिश्रीचन्द्रकीतिभिः । कृत्प्रत्ययानां व्याख्यानां बभूव सुमनोहरम् ।। १ ॥ X श्रीचन्द्रकीत्तिसूरीन्द्रपादाम्भोजमधुव्रतः । हर्षकीतिरिमा टीका प्रथमादर्शकेऽलिखत्* ॥ ८ ॥ अज्ञानध्वान्तविध्वंसविधाने दीपिकानिभा । दीपिकेयं विजयतां वाच्यमाना बुधैश्चिरम् । X *Harşakirti was not the commentator as mentioned in the text but he was only the first to copy out this work. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy