SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ OPENING: 2154. स्फोटचन्द्रिका श्रीमारुतिर्जयतितराम् । पित्रोः पादयुगं नत्वा जानकीरुघ(रघु)नाथयोः । मोनिश्रीकृष्णभट्टन तन्यते स्फोटचन्द्रिका ।। १ ।। इति स्फोटचन्द्रिका समाप्तः । COLOPHON : Ct.-OPENING: Ct.-CLOSING: COLOPHON. Post-Colophonic: 2158. कातन्त्रविभ्रमसूत्रं सटीकम् नत्वा रमेशं स्वगुरु च भक्त्या तत्संप्रसादाप्तसुसिद्धिशक्त्या । तत्सम्प्रदायादवचूर्ण (रिंग)मेतां लिखामि सारस्वतसूत्रयुक्त्या ॥१॥ प्रायः प्रयोगा: दुज्ञयाः किल कातन्त्रविभ्रमे । येषु मोमुह्यते श्रेष्ठः शाब्दिकोऽपि यथा जडः ।। २ ॥ कातन्त्रसूत्रविसरः खलु साम्प्रतं यन्नातिप्रसिद्ध इह चातिखरो गरीयान् । स्वसेतरस्य च सुबोधविवर्द्धनार्थ चिच्छं विमात्रस्सफलो लिखितप्रयासः ।। ३ ॥ कस्य धातो इति । ___ संवद्रामरसाद्रिभूपरिमिते वर्षायने दक्ष (क्षि)णे , पौषे मासि शुचौ तिथिप्रतिपदि द्राङ् भौमवारेऽकरोत् । श्रीमन्नागरनीलकण्ठतनयो नाप्रान्त गोपालक ष्टीकामस्य विशुद्ध रम्यसुगमां काव्यस्य दुर्शस्य वै ॥ १ ॥ इति कातन्त्रविभ्रमकाव्यस्य टीकासमाप्त्यभूत् । संवत् १९३४ का मिती अगहनासिते पक्षे तिथी ५ भानुवासरे अलिखत् ऋ। हरचंदेन श्रीपार्श्वचन्द्रसूरिगच्छे भट्टारकोत्तमभट्टारकजी श्री श्री श्री श्री १००८ श्री श्री श्री श्री श्री हेमचन्द्रसूरिजीद्भिः चरणकमले सेवाकरणार्थ श्रीमक्सूदावादस्याजीमगंजे श्रीजान्हवीतटे स्थितमस्ति । 2159. कातन्त्रविभ्रमावचूरिः नत्वा जिनेन्द्र सुगुरुं च भक्त्या तत्सत्प्रसादाप्तसुसिद्धिशक्त्या । सत्सम्प्रदायादवचूणिमेतां लिखामि सारस्वतसूत्रयुक्त्या ॥ १ ।। प्रायः प्रयोगाः दुर्शयाः किल कातन्त्रविभ्रमे . येषु मोमुह्यते श्रेष्ठः शाब्दिकोऽपि यथा जडः ॥ २ ॥ कातन्त्रसूत्रविसरः खलु साम्प्रतं यन्नातिप्रसिद्ध इह चातिखरो गरीयान् । स्वस्येतरस्य च सुबोधविवर्द्धनार्थोस्त्वित्थं ममात्र सफलो लिखितप्रयासः ।।३।। कस्य धातोस्तिबादीनामेकस्मिन् प्रत्यये स्फुटम् | xxxx गृ निगरणे गृ अष्टसु स्थानेषु स्थाप्यः अव पूर्वः अग्ने अनद्यतने ध्वं प्रत्ययः । OPENING: www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy