________________
Ct.-CLOSING:
[ ११५ ] श्रीमत्श्रीमदिरदासव्यासतनयो न्यायादिविद्यार्थवित्,
श्रीमत्पुष्करदासनाम विदितो विद्याप्रवीणः कविः । तस्याभूत्तनुजो विशालयशस: श्रीनाथनामा सुतः,
टीका तेन कृता हि भर्त नृपतेः काव्यार्थसंख्यायिनी ॥१॥ इति श्रीव्यासश्रीनाथविरचिता भर्त शतकनीतिकाव्यार्थख्यायिनी सुबोधिनी नाम टीका प्रथमशतकस्य समाप्ता।
COLOPHON :
OPENING:
CLOSING:
COLOPHON:
OPENING
2101. चन्द्रगुप्तकुटुगडुककथा कोहे घेवरखवगो इत्यादि यथा-हत्थिकप्पे नयरे एगो साहू मासक्खभणपारणदिने भिक्खं हिंडतो धिज्जाइ।
चुन्नजोगं दव्वलोचनांजनप्रयोजनं च दोषस्तत्र च उदाहरणम्-पाडलिपुत्तेनयरे आसीनिवो सयललक्खणसमेयो ।
नामेण चंदगुत्तो चाणक्को तस्स वरमंती ॥ १ ॥ इति ह[? दिव्यांजनयोगविषये चन्द्रगुप्तकुटुगडुगकथा। 2124, लघुवैयाकरणभूषणसारकान्तिटीका
श्रीगणेशाय नमः । नमस्कृत्य गणाध्यक्षं नृसिंहं कमलायुतम् । बुद्धि प्रभावर्द्धयित्रीं संहर्ता दुरितस्य च ।। सम्पादयित्री कामानां प्रापयित्रीं श्रियःश्रियम् । तातं शंभुं सती दुर्गा पाणिनिप्रभृतीन मुनीन् । बालभट्टाभिधं पायगुण्डोपाख्यं परं गुरुम् । गोपालदेवनामाऽसौ पण्डितो बालबुद्धये ।। कृष्णदेवानुजो लोके मनुदेवापराभिधः । अनुसृत्य नयं प्राचां नव्यानां लेशतस्तथा ।। लघुनो भूषणस्येमा कान्ति वितनुते सुधीः । इति लघुभूषणकान्तौ धात्वाख्यातार्थनिर्णयः ।
2143 शब्दपरिच्छेदः
श्रीगणेशाय नमः। अनुमित्यर्थकधातुयोगे विधेयत्वं विधेयित्वं वा द्वितीयार्थः ते वह नयादिपक्षकानु. मितिपरस्य वह निमनुमिनोमि इत्यादिवाक्यस्य न प्रामाण्यम् ।
इति शब्दपरिच्छेद [ : ] समाप्तः ।
CLOSING:
&
COLOPHON :
OPENING :
COLOPHON:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org