SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ OPENING : CLOSING : COLOPHON : Post-Colophonic : OPENING: CLOSING : COLOPHON : Post-Colophonic Ct.-OPENING: Jain Education International [ ११४ ] 2062. प्रज्ञाप्रकाशष त्रिशिका श्रीगणेशाय नमः | प्रज्ञाप्रकाशाय नवीनपाठी श्रीमारुदेवं वृषभं प्रणम्य । काव्यानि चाहं कवयामि यानि तज्ज्ञैर्विशोध्यानि समानि तानि ॥ १ ॥ लुङ्काख्यगच्छाम्बरमित्रतुल्ययशस्विनामा गणिनां गरिष्ठः । तस्य प्रसादाच्च सुभाषितानां षट्त्रिशिकेयं मयका प्ररणीता ।। ३७ ।। इत्याचार्यश्रीमद्रूपसिंहविरचिता श्रीप्रज्ञाप्रकाश त्रिशिका समाप्ता । लिख्यतं स्थिवरजी श्री श्री १०८ श्रीचनरांमजी । ऋ. इन्द्रभागपठनार्थम् ॥ 2074. साहित्यरत्नावली श्रीगणेशाय नमः । साहित्यरत्नावलीप्रारम्भः श्रीमद्रुद्रजितं गुरु गणपति नत्वा च वागीश्वरीं, विद्वद्वृन्दविनोदनार्थममलां साहित्य रत्नावलीम् । कुर्वे तां सुकृती नरोप्यधनवान् कण्ठे स्वकीये न्यसेत्, तस्य श्रीरनपायिनी किल भवेत् कीर्तिश्च देशान्तरे ॥ १ ॥ ब्रोडग्रामनिवासिना विरचिता साहित्यरत्नावली श्रीगौडोदय रामनामकविना वृत्तं रनेकैर्मया । विद्वद्वृन्दमुदेऽत्र भो बुधजनाः कृत्वा तु दोषं बहि रङ्गीकृत्य गुरणं कुरुध्वमनिशं तां कष्ठभूषामिमाम् ॥२६॥ इति श्रीसाहित्यरत्नावली नाम ग्रन्थः । संवत् १९०६ सरावणवदि १३ वार गुरु लीखी व्यास रणछोड लक्ष्मीराम । पत्तननगर वास्तव्यं ज्ञात्ति दिकपाल अवटंक व्यासाभिध लक्ष्मीरामग्रात्मज रणछोडनामेन लिपिकृतां स्वात्मपठनार्थ परोपकारार्थम् । 2097. नीतिशतकं सुबोधिनोटीकासहितम् श्री गुरुदेवजी नमः । परमात्मानमानम्य परमानन्दविग्रहम् । सज्ज्ञानप्राप्तये नृणां कुर्वे सनीतिवर्णनम् ॥ १ ॥ श्रीमत्पुष्कर व्यासस्य सुतः श्रीनाथसंज्ञिकः । सनीतिशतकस्यास्य टीकां कुर्वे यथार्थतः ।। २ ।। न चात्र रचनागुर्वी न चात्र कविचातुरी । यथार्थख्यायिनी टीका कृतेयं सुखबोधिनी ॥ ३ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy