________________
CLOSING :
OPENING :
CLOSING :
COLOPHON :
Jain Education International
[ ११३ ]
श्री साधुपूणिमापक्षका ने कल्पपादपाः । श्रीमद्भव्य चन्द्राख्या गुरवः शं दिशन्तु मे ।। १ । तेषां पादप्रसादेन विक्रमादित्यभूपतेः । सिंहासनप्रबन्धोऽयं पद्यबन्धेन रच्यते ॥ ६॥ क्षेमङ्करमुनीन्द्रेण विबुधानन्ददायिनाम् (ना) । गद्यपद्यमयोsकारि जिनानन्ददायकः ।। ७ ।।
सिंहासन प्रबन्धेऽस्मिन् विक्रमादित्यभूपतेः । श्रीरामचन्द्रसयुक्तजाता द्वात्रिंशमी कथा ॥ ६ ॥
इति सिंहासन द्वात्रिंशिकायां द्वात्रिंशतितमा समाप्ताः । ग्रन्थांग्रं.
श्लोक ६५ श्र. १८ ।
प्रथात:
सर्वतोभद्रसिंहासन स्थिता
वराः ।
द्वात्रिंशत् पुत्रिका तत्र चलत्कुण्डलभासुराः ॥ १ ॥
X
X
X
तज्ज्ञात्वा कुपितः शक्रोऽस्माकं शापं ददौ तदा । रे रे यूयं दुराचारा वि×× × × × × [।। १८ । ]
2053. सिंहासनद्वात्रिंशिका अर्हम् ।
अनन्तशब्दार्थगतोपयोगिनः पश्यन्ति पारं नहि यस्य योगिनः । जगत्त्रयाशेषत मोविनाशकं ज्योतिः परं तज्जयति प्रकाशकम् ॥ १ ॥
X
X
X
ये पूजनीयाः सुमनःसमूहैः ते सन्तु मे श्रीगुरवः प्रसन्नाः । सदा नवो यत्प्रतिभाप्रकर्षः पुनन्तु ते श्रीकवयश्च वाचम् ।। ३ ।।
सकल सुरासुरसूरिनिकरनायक प्रणतपादारविन्दश्रीसर्वज्ञशासनप्रभावकस्य गुरुश्रीसिद्धसेन दिवाकर प्ररणीतोपदेशपेशल विवेकस्य जगद्वर्यधैर्यगाम्भीर्यपरमौदार्यादिगुणालङ्कृतस्य विक्रमाक्रान्तत्रिविक्रमस्य श्रीविक्रमनरेश्वरस्य कश्चित् प्रबन्धः प्रारभ्यते ।
श्रीभोजराज यः कश्चिदेतत् श्रीविक्रमादित्यचरित्रं देवाङ्गनासंवादसुन्दरं पठिष्यति श्रोष्यति वाचयिष्यति समाचरिष्यति तस्य धृतिकीत्तिलक्ष्मीसकल सौख्यावाप्तिर्भविष्यतीति वरं दत्वा देवाङ्गनाः स्वर्ग जग्मुः । श्रीभोजराजस्तु जलधिमेखलायामखण्डशासनश्चिरं रराज लक्ष्म्या ।
इति सिंहासनद्वात्रिंशिका कथानकं सम्पूर्ण समाप्तम् ।
For Private & Personal Use Only
परम
www.jainelibrary.org