SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ CLOSING : OPENING : CLOSING : COLOPHON : Jain Education International [ ११३ ] श्री साधुपूणिमापक्षका ने कल्पपादपाः । श्रीमद्भव्य चन्द्राख्या गुरवः शं दिशन्तु मे ।। १ । तेषां पादप्रसादेन विक्रमादित्यभूपतेः । सिंहासनप्रबन्धोऽयं पद्यबन्धेन रच्यते ॥ ६॥ क्षेमङ्करमुनीन्द्रेण विबुधानन्ददायिनाम् (ना) । गद्यपद्यमयोsकारि जिनानन्ददायकः ।। ७ ।। सिंहासन प्रबन्धेऽस्मिन् विक्रमादित्यभूपतेः । श्रीरामचन्द्रसयुक्तजाता द्वात्रिंशमी कथा ॥ ६ ॥ इति सिंहासन द्वात्रिंशिकायां द्वात्रिंशतितमा समाप्ताः । ग्रन्थांग्रं. श्लोक ६५ श्र. १८ । प्रथात: सर्वतोभद्रसिंहासन स्थिता वराः । द्वात्रिंशत् पुत्रिका तत्र चलत्कुण्डलभासुराः ॥ १ ॥ X X X तज्ज्ञात्वा कुपितः शक्रोऽस्माकं शापं ददौ तदा । रे रे यूयं दुराचारा वि×× × × × × [।। १८ । ] 2053. सिंहासनद्वात्रिंशिका अर्हम् । अनन्तशब्दार्थगतोपयोगिनः पश्यन्ति पारं नहि यस्य योगिनः । जगत्त्रयाशेषत मोविनाशकं ज्योतिः परं तज्जयति प्रकाशकम् ॥ १ ॥ X X X ये पूजनीयाः सुमनःसमूहैः ते सन्तु मे श्रीगुरवः प्रसन्नाः । सदा नवो यत्प्रतिभाप्रकर्षः पुनन्तु ते श्रीकवयश्च वाचम् ।। ३ ।। सकल सुरासुरसूरिनिकरनायक प्रणतपादारविन्दश्रीसर्वज्ञशासनप्रभावकस्य गुरुश्रीसिद्धसेन दिवाकर प्ररणीतोपदेशपेशल विवेकस्य जगद्वर्यधैर्यगाम्भीर्यपरमौदार्यादिगुणालङ्कृतस्य विक्रमाक्रान्तत्रिविक्रमस्य श्रीविक्रमनरेश्वरस्य कश्चित् प्रबन्धः प्रारभ्यते । श्रीभोजराज यः कश्चिदेतत् श्रीविक्रमादित्यचरित्रं देवाङ्गनासंवादसुन्दरं पठिष्यति श्रोष्यति वाचयिष्यति समाचरिष्यति तस्य धृतिकीत्तिलक्ष्मीसकल सौख्यावाप्तिर्भविष्यतीति वरं दत्वा देवाङ्गनाः स्वर्ग जग्मुः । श्रीभोजराजस्तु जलधिमेखलायामखण्डशासनश्चिरं रराज लक्ष्म्या । इति सिंहासनद्वात्रिंशिका कथानकं सम्पूर्ण समाप्तम् । For Private & Personal Use Only परम www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy