________________
OPENING :
CLOSING : &
COLOPHON :
Post-Colophonic :
OPENING :
Jain Education International
[ १०७ ]
1984. वैराग्यशतकं सुबोधिनीटीकासहितम् श्रीगणेशाय नमः |
पुरा प्रार्थितो ब्रह्मणा सामरेण स्वयं सद्गवां पालनायावतीर्णौ । सदानन्दमूर्ती श्रुतिध्येयरूपौ प्रभू रामकृष्णौ शरण्यौ नमामि ॥ १॥ नत्वा रामं तथा कृष्णं गुरु चाभीष्टसिद्धिदम् । वैशतके भर्तृहरौ व्याख्यां करोम्यहम् ॥ २ ॥
इदानीं येोदन्तेन श्रीभत हरिभू पतिविरक्तोऽभूत् तं वृत्तान्तं प्रथमश्लोकेन उपनिबध्नाति -- [यां चिन्तयामि सततमिति ] |
इति वैराग्यशतकटीका समाप्ता । संवत्सरे खबाणाद्रिचन्द्रसंज्ञ शुभायने । सहस्ये मासे शुक्ले च चतुर्थ्यां बुधवासरे ॥ १॥ नारायणपुरे धर्मकर्मसज्जनमण्डिते । सौराज्यविशदे देवविश्रुतिसंश्रये ॥ २ ॥ शेषावतावतंसोभौ महासिंहचतु भुजौ । भ्रातरौ राजतनयो वदान्यौ हरिसेवकौ ॥ ३ ॥
तत्प्रयुक्तेन मिश्रेण धनश्यामेन धीमता । कृता भर्तृहरेरेषा वैराग्यशतकाश्रया ||
सुबोधिनीति विख्याता टीका बुधमनोहरा ।
यदत्र किञ्चित् स्खलितं प्रमादात् सद्भिर्गुणादानपरी स्वबुद्धया ।
तच्छोधनीयं मयि संप्रयुज्या कृपानुवृत्तिः परमार्थना मे ॥
इति श्रीगुणगणमण्डितनिजकुलावतंसश्रीमहाराजमहासिंहचतुर्भुजप्रयुक्तघनश्याममिश्ररचितं वैराग्यशतकटीका समाप्ता ।
शाके युग्मयुगं वा षट्चन्द्रे संज्ञ शुभायने । भाद्र शुक्ले नि चाष्टम्यां चन्द्र शुभदिनेऽलिखत् । देविदत्त स्वबुद्धयर्थं टीकाभर्तृ' ह 1 1998. शृङ्गारविलासिनी
श्रीकृष्णाय नमः ।
छप्पय सुभगसिद्धि शुभवृद्धि सकलसंतत सुखकारिणि, दुर्गतदुर्गदुरंतदुःखदारुणवरदारिणि । शरणागतनैपुण्य पुण्य कारुण्य विहारिणि,
जगदनिरूपितरूपभूपभूपद्युतिधारिणि ।
निरमर्षहर्षवर्षितवचन
सुरनरर्षिरिहरनुते ।
सु (कु) मतिन विघ्नमपनय विभो जय जय जय गिरिवरसुते ॥ १ ॥
-
For Private & Personal Use Only
www.jainelibrary.org