SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ OPENING : CLOSING : & COLOPHON : Post-Colophonic : OPENING : Jain Education International [ १०७ ] 1984. वैराग्यशतकं सुबोधिनीटीकासहितम् श्रीगणेशाय नमः | पुरा प्रार्थितो ब्रह्मणा सामरेण स्वयं सद्गवां पालनायावतीर्णौ । सदानन्दमूर्ती श्रुतिध्येयरूपौ प्रभू रामकृष्णौ शरण्यौ नमामि ॥ १॥ नत्वा रामं तथा कृष्णं गुरु चाभीष्टसिद्धिदम् । वैशतके भर्तृहरौ व्याख्यां करोम्यहम् ॥ २ ॥ इदानीं येोदन्तेन श्रीभत हरिभू पतिविरक्तोऽभूत् तं वृत्तान्तं प्रथमश्लोकेन उपनिबध्नाति -- [यां चिन्तयामि सततमिति ] | इति वैराग्यशतकटीका समाप्ता । संवत्सरे खबाणाद्रिचन्द्रसंज्ञ शुभायने । सहस्ये मासे शुक्ले च चतुर्थ्यां बुधवासरे ॥ १॥ नारायणपुरे धर्मकर्मसज्जनमण्डिते । सौराज्यविशदे देवविश्रुतिसंश्रये ॥ २ ॥ शेषावतावतंसोभौ महासिंहचतु भुजौ । भ्रातरौ राजतनयो वदान्यौ हरिसेवकौ ॥ ३ ॥ तत्प्रयुक्तेन मिश्रेण धनश्यामेन धीमता । कृता भर्तृहरेरेषा वैराग्यशतकाश्रया || सुबोधिनीति विख्याता टीका बुधमनोहरा । यदत्र किञ्चित् स्खलितं प्रमादात् सद्भिर्गुणादानपरी स्वबुद्धया । तच्छोधनीयं मयि संप्रयुज्या कृपानुवृत्तिः परमार्थना मे ॥ इति श्रीगुणगणमण्डितनिजकुलावतंसश्रीमहाराजमहासिंहचतुर्भुजप्रयुक्तघनश्याममिश्ररचितं वैराग्यशतकटीका समाप्ता । शाके युग्मयुगं वा षट्चन्द्रे संज्ञ शुभायने । भाद्र शुक्ले नि चाष्टम्यां चन्द्र शुभदिनेऽलिखत् । देविदत्त स्वबुद्धयर्थं टीकाभर्तृ' ह 1 1998. शृङ्गारविलासिनी श्रीकृष्णाय नमः । छप्पय सुभगसिद्धि शुभवृद्धि सकलसंतत सुखकारिणि, दुर्गतदुर्गदुरंतदुःखदारुणवरदारिणि । शरणागतनैपुण्य पुण्य कारुण्य विहारिणि, जगदनिरूपितरूपभूपभूपद्युतिधारिणि । निरमर्षहर्षवर्षितवचन सुरनरर्षिरिहरनुते । सु (कु) मतिन विघ्नमपनय विभो जय जय जय गिरिवरसुते ॥ १ ॥ - For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy