SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ OPENING: CLOSING: COLOPHON: 1941. दुर्घटकाव्यं सटीकम् श्रीसद्गुरवे नमः । Same as at no. 1940 वनजीवनजौखर्वः विरामी सकृपोऽकृप । कुर्वन्तु तव कल्याणं अवतारा हरेर्दश ।। ३७ ।। [व्या०] मच्छकच्छौ नृसिंहवराही वामनः रामः परशुरामः बलिराम: बुद्ध कल्किः ।। ३७ ॥ इति दुर्घटकाव्य सटीकः। शीघ्रतयामलेखि ऋषि रतीरामेण पटयालानिगमे संवत् १८८६ मिति जेष्टकृष्ण चतुर्थ्या कविदिनेः ॥ 1964. मेघदूतं कल्पलताटीकासहितम् कश्चित्कान्ता विरहगुरुणा स्वाधिकारात्प्रमत्तः ।xxxxx व्या०] कश्चित् अनिर्दिष्टनामा यक्षो रामगिर्याश्रमेषु चित्रकूटपर्वतेषु वसति चके निवासं कृतवान् । यद्यपि यक्षश्चैकाकित्वात् रामगिर्याश्रमेषु वचनं ज्ञाप्यं कथं बहुवचनं । Xxxxxxxx प्रियाविरहमसहमानो रात्री कमलमुकुलानि अनैषीः । तस्मात् तव प्रिया (यया)सह वर्ष यावत् वियोगोऽस्तु ॥ १ ॥ Post-Colophonic: OPENING: CLOSING : COLOPHON: Post..Colophonic : OPENING: [ब्या०] कालिदास पार्यायाः सरस्वत्याश्चरणयुगलं चरणारविन्दद्वयं नत्वा इदं इत्थंभूतं प्रधानचरितं अतीवसौख्यप्रदम् ।।२७।। इति श्रीकविचक्रचूडामणिश्रीकालिदासकृतस्य श्रीमेघदूतमहाकाव्य [स्य] व्याख्या कल्पलता सम्पूर्णा । संवत् १६५३ वर्षे वैशाखशुदि ६ शुक्रो लिखितं साचुरमध्ये । 1971. मेघदूत-सुखलताटीका ओं नमश्चण्डिकार्य। कश्चिदिति । कश्चिदनिर्दिष्टनामा यक्षः रामगिर्याश्रमेषु चित्रकूटेषु वसति निवासं चक्रे अकरोत् । रामगिरेः पाश्रमाः रामगिर्याश्रमाः तेषु । अनामग्राह्यः इति कथं । xxxxxxस्निग्धच्छायातरुषु स्निग्धच्छायातरवो वृक्षाः येषु ते स्निग्धच्छायातरवः तेषु । अत्र मन्दाक्रान्तच्छन्दः ॥१॥ श्रत्वा वार्तामिति । धने........... पि शश्वनिरन्तरं इष्टान् भोगान भोजयामास । Xxxxxxविगलितशुचौ गतशोको। पुनः किंविशिष्टो अविरतसुखं निश्चलसुखं यथास्यात्तथा तुष्टचित्तौ ॥ २६ ॥ ......... सविहितस्य मेघदूतकाव्यस्य वृत्तिःसुखलतानाम्नी पूर्णा । CLOSING : COLOPHON : Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy