SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ [ १०५ ] 1939. घटखर्परकाव्यं सटीकम् सरस्वत्यै नमः। OPENING: कुकाव्यराक्षसस्येदं काव्यं भावनिरन्तरम् । क्रमाद्विधममीषों स्युः स्पष्टार्थस्यापि बोधकिा ॥१॥ तथापि चित्तचापल्यात् तस्य टीका विधीयते । क्षन्तव्यमिति विद्वद्भिः व्याख्यानं साध्वसाधु वा ।। २ ॥ कापि विरहाद्यैः पञ्चभिः श्लोकैर्जलधरप्रवेशसमयनिरतिशयप्रसूतकुसुमशरव्यतिकरव्यथाव्यथितसमस्तपथिकप्रमदाजनानां प्रियसखीमभिमुखी कृत्यव्याहरणं।xxx Xआदी तावद् अर्धसमसुन्दरीनामवृत्तेन प्रथमश्लोकं व्याजहार-निचितमिति । यदीत्यध्याहार्यम् । यदि अहं जीयेय पराजीयेय । xxxxx केन घटकप्परेण घटस्य कप्पर: घटकप्र्परस्तेन घटकप्परेण खण्डेनेति सम्बन्धः ॥ २१॥ इति घटकर्पराख्यं महाकाव्यं सटीक समाप्तम् । CLOSING : COLOPHON : OPENING: CLOSING 1940. दुर्घटकाव्यं सटीकम् अहँ नमः । लक्ष्मीवन् कृतकूरसूरणदहिन् दूधक् क्षम: पापडी लारूढो कलघीवडांछनवडी खाजाम्बुदालिरुचिः । मंडाशाकरखण्डनोवि विभुना क्षीरांवसा तुल्य मां, सा सुंहालितडिन्निभांगवसनोऽव्याः सेवकं सारवान् ।। १ ॥ हे लक्ष्मीवन् ! त्वं मां सेवकं अव्या: रक्ष । कथम्भूतः त्वं कृतकूः । xxxx सारवान् सारो बलमस्यास्तीति सारवान् पालनसमर्थः ।। १ ॥ यावत्तोय ... ..... धरधरा धीराधराभूधराः , यावच्चारुसुचारु । ....."चमरं चामीकरं चामरम् । यावद् रावणरामरामरमणं रामायणं श्रूयते , तावद्भोगविभोग....."भवनं भोगायते नित्यशः ।। ८५ ॥ भोगेन धनेन विशिष्टो भोगः सुखं यस्य स भोगविभोगः तस्य सम्बोधने हे भोगविभोग । भोः सुखे धने इति विश्वप्रकाशः। Xxxxxxx रामणी रा रामा जानकी यस्यासौ रामणरामः स चासो रामश्च रामणरामस्तेन रमणमित्यर्था इति वा ॥८५ ॥ इति श्रीदुर्घटाख्यं काव्यं सुपूर्णम् । संवत् १७७६ ना ज्येष्ट सूदि १५ शुक्रवारे । लपीकृतं पं० पुन्यसीलमुनिना। श्रीअहम्मदपुरे । COLOPHON. Post-Colophonic: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy