SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ OPENING : CLOSING: COLOPHON: Post-Colophonic: OPENING [ १०४ ] 1936. घटखर्परकाव्यं सटीकम् श्रीगणेशाय नमः । निचितं खमुपेत्य नोरदैः प्रियहीना हृदयावनीरदैः । सलिलैनिहितं रजः क्षितौ रविचन्द्रावपि नोपलक्षितौ ॥ १ ॥ हे सखि ! नीरदैः मेघेरागत्य खमाकाशं निचितं व्याप्तमित्यर्थः । किविशिष्टनीरदैः । ५ xxxxxxxx रेणुढे योस्त्रिया धूली: पांशुर्ना नहयो रजइत्यमरः ।। १ ।। भावानुरक्तवनितासुरतैः सपेयं पालम्ब्य चाम्बुतृषितः करकोशंपेयम् । जीयेय येन कविना यमकैः परेण तस्मै वहेयमुदकं धटखर्परेण ।। २२ ।। अहं शयेयं श्यथंकरो करोमि कैः भावानुरक्तवनितामपि न व्रजामि। तृषितोऽपि सन् करकोशपेयमम्बु चालभ्य शयेयं । तस्मै कस्मैः कविति अहमत यमकर्जीयेय २२ इति श्रीटीकायां धटखर्परार्थकायां सांगोपाङ्गा समाप्ता। संवत् १८७५ लिखितं पूज्य वीहारीषि । 1937 घटखपरकाव्यं सटीकम् लङ्कारममृतं ब्रह्मशिवमक्षरमव्ययम् । यमामनन्ति वेदेषु तं प्रपद्ये गणाधिपम् ।। १ ।। निचितमिति । निचितं निरुद्ध तिरोहितं । कि ? खं-अाकाशं । के ? नीरदैः मेधैः । किं कृत्वा ? उपेत्य आगत्य । Xxxx ईदृशः समयमस्ति ॥ १ ॥ ___ पालम्ब्येति । काव्यकर्तुः प्रतिज्ञवं । कीदृशी ? सा मया घटकर्परेण वहेयं । xxxxx कैः ? भावानुरक्तवनितासुरतैः भावेन अनुरक्ताचासौ वनिता च सुरवनिता विलास विभ्रमानि तैः । इति घटकपरटीका समाप्ता। 1938. घटखर्परकाव्यं सटीकम् श्रीगणेशाय नमः । क्रियते घटखर्परस्य टीका विदुषा शङ्करभक्तशङ्करेण । शिवमङ्गलमूर्तिरामलक्ष्मीः सततं सूर्यमजं गुरु च नत्वा ।। १ ।। अत्र वस्तुनिर्देशात्मकं मङ्गलमस्ति । अथ पञ्चभिः श्लोकैः कुलकमाह-तल्लक्षणम् । Xxxx सूत्रमाह-निचितम् । अथ कवि : कर्ता एतादृशं ग्रन्थं कृत्वा स्वयमकैः प्रणम्य प्रतिज्ञां दर्शयितुमाहxxxxx पालम्ब्य करे धृत्वा । किंभूतोऽहं तृषितः पिपासुः। वसन्ततिलकाच्छन्दः ॥ २३॥ इति श्रीशङ्करसूरिकृतं घटखपरटिप्पनं सम्पूर्णमस्ति । CLOSING: COLOPHON : OPENING : CLOSING: COLOPHON : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy