SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ CLOSING: COLOPHON : Post.-Colophon: [ १०८ ] दोहा- रसिकमुदे च विलासिजन-मनः परानन्दाय । शृङ्गारेकविलासिनी विहिता सुकविहिताय ।। २ ।। यदि भरतादिनिरूपिता ग्रन्थास्सन्त्यपि सन्तु । सरसचमत्कृतिमत्कृतिः सुधियस्तत्र रमन्तु ।। ३ ।। दोहा- देवदत्तकविरिष्टिका-पुरवासी स चकार । ग्रन्थमिमं वंशीधरद्विजकुलधरं बभार ।। ८६ ॥ षट्पदी- स्वरभूतस्वरभूमिमिते वत्सरे यदायं , दिल्लीपतिरवरंगसाहिरजयतादुपायम् । दक्षिणदिशि च तदैव कुङ कुणे नामनि देशे , कृष्णावेणीनामनदीसङ्गमप्रवेशे ॥ श्रावणबहुलनवमोतिथौ रेवानौरे रेवतीतीरे । कविदेवदत्तउदितेखावगमापयह हनि स्तुते ।। ६० ।। इति श्रीमत् कविदेवदत्तविरचिता शृङ्गारविलासिनी सम्पूर्णा । दोहा- वसुवर्णाष्टकभूमिते लिखिता ज्येष्ठसिते च।। हरिशङ्करद्विवेदिना पूर्णा गुरौ हिते च ॥ १ ॥ 2004. सतसैया सटीका . श्रीगणाधिपतये नमः । मेरी भवबाधा हरो, राधा नागरि सोइ । जा तन की झांई परै, स्याम हरित दुति होइ ।। १ ।। सा राधानागरि राधानाम्नी नायिका मम भवबाधा संसारदुःखं आधिभौतिकादिक्लेशं हरतु दूरीकरोतु । संसारक्लेशहरणेन निर्विघ्नग्रन्थसमाप्तिर्भवतु इत्याशीर्वादरूपं मङ्गलाचरणं व्यज्यते । XXXX प्रसिद्धिः विलाससमये इत्यर्थः ।।१।। यद्यपि हे शोभा सहज मुकतनि तऊ सु देखि । गुहे ठोर की ठोर तें लरिस्य होत विशेष ।। ७१ ।। यद्यपि मुक्तानां सहजा शोभा तथापि त्वं पश्य । यथास्थानं गुम्फिते सति सूत्रगुम्फिते सति मुक्तापंक्ती अधिका शोभा जायते ।। ७०१ ।। विहारीदाससत्सया - टिप्पणं संस्कृते कृतः(म्) । तुष्यन्तु कवयस्तेन मम दोषो न दीयताम् ॥ १॥ इति श्रीभट्टमेवाडाज्ञाति-व्यासशुकदेवसूनुना नाहाव्यासेन बिहारीदाससत्सयाटिप्पणं श्रुतबोधाख्यं सम्पूर्णम् । लिखितं ब्राह्मण गिरिनाराज्ञातीय भट्टविष्णुजीयेण लिखितमिदं पुस्तकं । संवत् १७०५ वर्षे पौष शुदि १० रवौ। OPENING: CLOSING: COLOPHON: Post-Colophonic: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy