________________
CLOSING:
COLOPHON :
Post.-Colophon:
[ १०८ ] दोहा- रसिकमुदे च विलासिजन-मनः परानन्दाय ।
शृङ्गारेकविलासिनी विहिता सुकविहिताय ।। २ ।। यदि भरतादिनिरूपिता ग्रन्थास्सन्त्यपि सन्तु ।
सरसचमत्कृतिमत्कृतिः सुधियस्तत्र रमन्तु ।। ३ ।। दोहा- देवदत्तकविरिष्टिका-पुरवासी स चकार ।
ग्रन्थमिमं वंशीधरद्विजकुलधरं बभार ।। ८६ ॥ षट्पदी- स्वरभूतस्वरभूमिमिते वत्सरे यदायं ,
दिल्लीपतिरवरंगसाहिरजयतादुपायम् । दक्षिणदिशि च तदैव कुङ कुणे नामनि देशे , कृष्णावेणीनामनदीसङ्गमप्रवेशे ॥
श्रावणबहुलनवमोतिथौ रेवानौरे रेवतीतीरे ।
कविदेवदत्तउदितेखावगमापयह हनि स्तुते ।। ६० ।। इति श्रीमत् कविदेवदत्तविरचिता शृङ्गारविलासिनी सम्पूर्णा । दोहा- वसुवर्णाष्टकभूमिते लिखिता ज्येष्ठसिते च।। हरिशङ्करद्विवेदिना पूर्णा गुरौ हिते च ॥ १ ॥
2004. सतसैया सटीका
. श्रीगणाधिपतये नमः । मेरी भवबाधा हरो, राधा नागरि सोइ ।
जा तन की झांई परै, स्याम हरित दुति होइ ।। १ ।। सा राधानागरि राधानाम्नी नायिका मम भवबाधा संसारदुःखं आधिभौतिकादिक्लेशं हरतु दूरीकरोतु । संसारक्लेशहरणेन निर्विघ्नग्रन्थसमाप्तिर्भवतु इत्याशीर्वादरूपं मङ्गलाचरणं व्यज्यते । XXXX प्रसिद्धिः विलाससमये इत्यर्थः ।।१।।
यद्यपि हे शोभा सहज मुकतनि तऊ सु देखि ।
गुहे ठोर की ठोर तें लरिस्य होत विशेष ।। ७१ ।। यद्यपि मुक्तानां सहजा शोभा तथापि त्वं पश्य । यथास्थानं गुम्फिते सति सूत्रगुम्फिते सति मुक्तापंक्ती अधिका शोभा जायते ।। ७०१ ।।
विहारीदाससत्सया - टिप्पणं संस्कृते कृतः(म्) ।
तुष्यन्तु कवयस्तेन मम दोषो न दीयताम् ॥ १॥ इति श्रीभट्टमेवाडाज्ञाति-व्यासशुकदेवसूनुना नाहाव्यासेन बिहारीदाससत्सयाटिप्पणं श्रुतबोधाख्यं सम्पूर्णम् ।
लिखितं ब्राह्मण गिरिनाराज्ञातीय भट्टविष्णुजीयेण लिखितमिदं पुस्तकं । संवत् १७०५ वर्षे पौष शुदि १० रवौ।
OPENING:
CLOSING:
COLOPHON:
Post-Colophonic:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org