SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ (Onf. 24) CLOSING : & COLOPHON : OPENING : CLOSING : & COLOPHON: [ ६६ ] अहं पार्वतीपरमेश्वरौ वन्दे । उमामहेश्वरौ नमस्करोमि । पार्वती च परमे [श्वर ] श्च पार्वतीपरमेश्वरौ । किमर्थं वागर्थप्रतिपत्तये । XX X × × × × × पार्वतीपिपत्ति पालयति पार्वतोपरो महेश्वर मा लक्ष्मीस्तस्या ईश्वरो मेश्वरः, पार्वती परमेश्वरश्च पार्वतीपरमेश्वरौ ॥ १ ॥ तत्र श्रीकालिदासकृतौ रघुमहाकाव्ये जनार्दनकृतो टीकायां तृतीय : सर्गः । X X X तं भूत्यर्थम् । ततोऽनन्तरं राज्यं राज्ञा विदधतः । कारयामास । कैः सार्द्ध मौलै मन्त्रैश्वरैः स्थविरसचिवैः सार्द्धम् । कि ष्टा सा राज्ञी हेमसिंहासनस्था । राज्ञी कि कुर्वारणा तै गर्भं गूढान्तर्गृढं दधानाः । किमद्यं (थं) प्रजानां लोकानां भूत्यर्थं । x x x XXX राज्ञा भर्तु श्राज्ञा गर्वी इव ॥ ५८ ॥ इति कृता कालिदासरघुवंशे० राज्यप्रतिष्ठासन्धानो नामकोनविंशतिमः सर्गः ।। ५६ ।। 1901 रघुवंश - टीका [ विशेषार्थबोधिका ] ध्यात्वा तां ब्रह्मपुत्रमधिकमधगमं तन्वती दत्तपद्मां, सेवासंप्राप्तदेवासुरविस रशिरोमौलिघृष्टांह्रिपद्माम् यस्या सन्मुग्धदुग्धोज्ज्वलममलयशः श्रोतुमष्टश्रवांसी, Jain Education International 1 वाजोऽष्टकाष्ठावधिषु सरभसं गीतमाशाङ्गनाभिः ॥ १ ।। दिनकर-वल्लभ- चारित्रवद्ध नाग्रिम-जनार्दनाभिमुख्यैः । कविभिर्विहिताः स्वहितास्तद्वृत्ती: प्रथममुपजीव्य || ५ | कुर्वे श्रीरघुवृति नव्यां भव्यार्थदीपनपटिष्ठाम् । प्राप्य श्रीगुरुचरणादेशं शिष्यप्रबोधकृतेः ॥ ६ ॥ यद्यप्यवद्यरहिताः पूर्वेषां वृत्तयो विशेषयुताः । तदपि तदेकीकरणादत्रायासोऽस्तु मे सफलः ॥ ७ ॥ वागर्थेति- इति श्रीमत्बृहत् खरतरगच्छीय वाचनाचार्य प्रमोदमाणिक्यगणिशिष्यसंख्यावन्मुख्य श्रीजय सोमगणित च्छिष्य श्रीगुणविनयगणिकृतायां विशेषार्थबोधिकाख्यायां श्रीरघुवंशवृत्तावैकोनविंशः सर्गः । श्रीमत्खरतरगच्छे पुरा पराः सूरयः पराक्षोभ्याः श्रीमदभयदेवार्या वर्यगुणावात (वदात) सौन्दर्याः ॥ १ ॥ X X X तेषां वाचकमुख्या गुणरंगाख्या श्रमी विशदपक्षाः । सदयारङ्ग[:] शिष्या जयसोमाह्वास्तथा भान्ति ||२|| For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy