SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ OPENING : CLOSING : & COLOPHON; Jain Education International [ १०० 1 तेषां शिष्येणेयं विपुला वृत्ति विशिष्य शिष्याणाम् । पठनाया शठमनसां रुचिरा गुणविनयगणिसुधिया ॥ ६ ॥ X X X श्री सूर्यवंशीयनृपावतंसात् प्रशंसितोऽभूद् भवतः सुवंश: । श्रीरामचन्द्रादिनृपा जितेन्द्रिया यत्राऽभवंस्तत्र किमद्भुतं वः ||१५|| X भूचक्रचक्रवर्तिन्युदारतत्त्वाधिकारनिष्णाते । विजयिनि श्रीमद कब्बरभूशके मान्यविबुधजने ॥ १८ ॥ X श्री साहिलब्धमानश्रीमज्जिनचन्द्रसूरिराजाज्ञाम् । विन्यस्य शिरसि सरसाशेषामिव सद्विशेषयुता ॥ १६ ॥ X विक्रमतो रसहरिभुज रसशशीवर्षे जनोत्सवोत्कर्षे । श्रीमद्विक्रमनगरे विहितेयं विमलमतिगम्या | २० || ( युग्मम् ) श्री पार्श्वनाथस्य परप्रसादात् संकल्पिताभीष्टविधायिनाम्नः । निर्विघ्नमेषा लघुसिद्धिमाप श्री राघवोवृत्तिरनिन्द्यवृत्ता ।। २१ ।। श्रीजिनदत्तगुरूणां श्रीमज्जिनकुशलसूरिराजानाम् । सौम्यदृशा शुभदा स्तात् विद्वद्भिर्वाच्यमानेयम् ।। २२ ।। इति श्रीराघवीवृत्तिः समाप्ता । ग्रन्थाग्रं० ६००० 1905. रघुवंशादिकाव्यदुर्घटसाधनम् भगवत्यै नमः । क्रीडानिर्मितवामन्यद्भुततनुच्छद्मोदयालम्बिने, रसातले दितिसुतो द्वेषाद् बलिलीलया । वसुधामनाधृताम्मोनिधि येन क्रोडकलेवरेण तस्मै कंसमधे निकृत्तमधुके नित्यं नमो विष्णवे ।। १ ।। ज्ञात्वा पाणिनिशास्त्रमद्भुततमं दृष्ट्वाथ वां मतां काला पञ्चसमस्तकाव्यनिचयं धातोश्च पारायणम् । धातोर्वृत्तिमनुत्तमां तदपरं नाम्नां च पारायणं, वैद्य दुर्घटसाधनं वितनुते श्री राजकुण्डः कविः ॥ २ ॥ रध्वादिषु प्रबन्धेषु कारके सुप्तिजास्तथा । कृत्तद्धितसमासेषु प्रोच्यते दुर्घटोच्चयः ॥ ३ ॥ समासे तद्धिते कृते प्रोच्यते कृतिदुर्घटम् । तंत्र रघुकाव्ये [f. 15] इति श्री राजकुण्ड विरचिते दुर्घटसंग्रहे रघुकाव्ये दुर्घटानि समाप्तानि । श्रथ कुमारसम्भवे दुर्घटानि । X X For Private & Personal Use Only X www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy