________________
CLOSING:
OPENING:
CLOSING
[ ८ ] [पञ्चदशीकलायाम्
राधिके तव गति भुवि हंसी शिक्षितुं प्रयतते सितपक्षा।
कोकिलः किल पठन्नपि वाचं, मेचको मुखसुधांशुविरोधी ॥ १५ ॥ राधिके इति । हे राधिके ! हंसी-मराली भुवि तव गति शिक्षितुं प्रयतते । X xxxxx वदनचन्द्रस्तमपराधिनं मेने, तेनाऽसौ पापवान् श्याम इति भावः ॥ १५ ॥ 1884. युधिष्ठिरविजयमहाकाव्यं सटीकम्
श्रीवीतद्विषे नमः। (पञ्चम आश्वासः]
अभयवरो धीप्रकारो यो देवो हृतसमस्तपातकप्रकरः ।
वामे भागे सशिवः पायान्नः सर्वदा स शिवः ।। १ ।। अथार्जुनस्य त्रिदिवयानानन्तरं युधिष्ठिरादीनामुदन्तं वर्णयन्नाह ----
अथ नरदेवनिदेशात् पार्थे संप्राप्तसुरपदेऽवनिदेशात् ।
तापसवंशमवन्तस्तन्वानाः शत्रुपरिभवं शमवन्तः ।। १ ॥ इति श्रीमहाकविवासुदेवविरचिते युधिष्ठिरविजये महाकाव्ये कश्मीर देशवास्तव्यमहामाहेश्वर-विपश्चिद्वर-राजाजनकश्रीशङ्करकण्ठात्मज राजान[क] रत्नकण्ठविरचितायां शिष्यहिताभिधानायां टोकायां भीष्मसेनापतित्व-अर्जुनसेनापतित्वाभिषेकधृतराष्ट्रसुतयुद्युत्सुसत्कपाण्डवाश्रयणयोत्स्यमानाग्रस्थितबन्धुदर्शने[ नो ]त्पन्नार्जुनौदासीन्यश्रीकृष्णतत्प्रतिबोधनलोका''तबधरूप-भीष्ममहासङ्ग्रामवर्णन-युधिष्ठिरादियाचितस्वमरणोपायवर्णन-भीष्मवधार्जुनकृततद्योगोपधानतच्छरशय्यानिवेशार्जुनशरोत्पाटितभूगर्त्तजलोत्पत्तिवर्णन - द्रोणाचार्यसेनापतित्वाभिषेक - द्रोणाचार्यवाक्य - दुर्योधनयाचितयुधिष्ठिरबन्धनार्जुन विनाकृतयुधिष्ठिरबन्धनरूपद्रोणप्रतिज्ञावर्णनापनयनार्थ-वैगर्ताज्ञाततदपनयनभीमसेनसङ्ग्रामवर्णन-भगदत्तयुद्धार्जुनकृतभगदत्तवधास्तवर्णन • द्रोणाचार्यकृतचक्रव्यूहजयद्रथकृतयुधिष्ठिरादिपाण्डवचतुष्टयरोध - द्रोणकर्णादिछल कृताभिमन्युवधार्जुनागमनतद्विलापार्जुनकृतजयद्रथवधप्रतिज्ञा - द्रोणकृततद्रक्षाप्रतिज्ञा - भूरिश्रवोवधार्जुनकृतजयद्रथवधरात्रियुद्ध कर्णकृतघटोत्कचवध-धृतद्युम्न कृतद्रोणवध-सूर्यास्तमयवर्णनं सप्तम प्राश्वासः ।।
श्रीपरमात्मने नमः । केलासं योगं गां रक्षन् यति धारयति त्रयो गङ्गाम् । जन्मिभवोल्लासहरः याया विश्वस्तुतः स हरः ।। १ ।। 1895. रघुवंशमहाकाव्यं सलघुटीकम्
वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये। [जगतः पितरौ वन्दे पार्वतीपरमेश्वरी ॥१॥
COLOPHON :
OPENING :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org