________________
CLOSING COLSPHON:
[ ६५ ] चरित्रं पाण्डुपुत्राणां पवित्रमभिदध्महे ।
श्रुतं हितोपदेशाय यज्जने पर्यवस्यति ।। ५ ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये बलदेवस्वर्गगमनश्रीमन्नेमिनाथ-पाण्डवनिर्वाणवर्णनो नाम अष्टादशः सर्गः । श्रीकोटिकाख्यगरणभूमिरहस्यशाख्या
या मध्यमेति विदिता विटपोपमेऽस्याः । श्रीप्रश्नवाहनकुले सुमनोभिर।मः ।
ख्यातोऽस्ति गुच्छ इव हर्षपुरीयगच्छः ॥ १ ॥ तवाऽजनि श्रुतसुधांबुधिरिन्दुरोचि
स्वद्धिष्णुकीत्तिविभवोऽभयदेवसूरिः । शान्तात्मनोप्यहह निस्पृहचेतसोऽपि,
यस्य क्रियाऽखिलजगज्जयिनी बभूव ।। २ ॥
तेषां कल्पतरुत्रिविष्टपगवाचिन्तास्मवैहासिका
दादेशा क्वचि मार्गवल्गनकलानैपुण्यश्चान्यैरपि । श्रीदेवप्रभसूरिभिर्सनुभुवां पाण्डोश्चरित्रं किम
___ प्येतत्तद्विबुधिादिशिष्यहृदयोल्लासार्थमग्रथ्यत ।। ६ ।। श्रीयशोभद्रसूरीणां तथावव्यापृतादृशः। यथैतदगमत् सर्वविद्वल्लोकावलोक्यताम् ॥ १० ॥ ज्ञानेक' 'य मूर्तीनामस्मिन्न च रसान्विते । श्रीनरचन्द्रसूरीणां प्रज्ञया केन कायितम् ।। ११ ।। प्रीत्यावलोकनेनैव कर्णक्रोडनवातिधे । कर्तुमातिथ्यमर्हन्ति ग्रन्थस्यास्य मनीषिणः ।। १२ ।। 1878. पाण्डव-चरित्र-संक्षेपः (पाण्डवचरित्रोद्धारः)
ओं नमः। श्रीदेवला श्रीयुगादिनाथाय । पाण्डवानां चरित्रं गद्यबन्धेन लिख्यते-अस्मिन् भरतक्षेत्रेऽस्यामवसपिण्यां पूर्व श्रीयादिदेवोऽभूत् ।
पाण्डवचरित्रात् संक्षेपपाण्डवचरित्रोद्धारो लिखितः । अर्हन्तो विशदद्युतिः किशलयच्छायाश्च सिद्धासि मे,
प्राचार्यास्तपनीयवर्णरुचयः प्रियङ्ग प्रभा वाचकाः । वैडूर्याजनकान्तकान्तकलिता वाचंयमा: सद्यमाः,
पञ्चते परमेष्ठिनः प्रददतां स्वान्तेष्टसिद्धि सताम् ॥१॥
OPENING
CLOSING:
COLOPHON:
X
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org