SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ CLOSING COLSPHON: [ ६५ ] चरित्रं पाण्डुपुत्राणां पवित्रमभिदध्महे । श्रुतं हितोपदेशाय यज्जने पर्यवस्यति ।। ५ ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये बलदेवस्वर्गगमनश्रीमन्नेमिनाथ-पाण्डवनिर्वाणवर्णनो नाम अष्टादशः सर्गः । श्रीकोटिकाख्यगरणभूमिरहस्यशाख्या या मध्यमेति विदिता विटपोपमेऽस्याः । श्रीप्रश्नवाहनकुले सुमनोभिर।मः । ख्यातोऽस्ति गुच्छ इव हर्षपुरीयगच्छः ॥ १ ॥ तवाऽजनि श्रुतसुधांबुधिरिन्दुरोचि स्वद्धिष्णुकीत्तिविभवोऽभयदेवसूरिः । शान्तात्मनोप्यहह निस्पृहचेतसोऽपि, यस्य क्रियाऽखिलजगज्जयिनी बभूव ।। २ ॥ तेषां कल्पतरुत्रिविष्टपगवाचिन्तास्मवैहासिका दादेशा क्वचि मार्गवल्गनकलानैपुण्यश्चान्यैरपि । श्रीदेवप्रभसूरिभिर्सनुभुवां पाण्डोश्चरित्रं किम ___ प्येतत्तद्विबुधिादिशिष्यहृदयोल्लासार्थमग्रथ्यत ।। ६ ।। श्रीयशोभद्रसूरीणां तथावव्यापृतादृशः। यथैतदगमत् सर्वविद्वल्लोकावलोक्यताम् ॥ १० ॥ ज्ञानेक' 'य मूर्तीनामस्मिन्न च रसान्विते । श्रीनरचन्द्रसूरीणां प्रज्ञया केन कायितम् ।। ११ ।। प्रीत्यावलोकनेनैव कर्णक्रोडनवातिधे । कर्तुमातिथ्यमर्हन्ति ग्रन्थस्यास्य मनीषिणः ।। १२ ।। 1878. पाण्डव-चरित्र-संक्षेपः (पाण्डवचरित्रोद्धारः) ओं नमः। श्रीदेवला श्रीयुगादिनाथाय । पाण्डवानां चरित्रं गद्यबन्धेन लिख्यते-अस्मिन् भरतक्षेत्रेऽस्यामवसपिण्यां पूर्व श्रीयादिदेवोऽभूत् । पाण्डवचरित्रात् संक्षेपपाण्डवचरित्रोद्धारो लिखितः । अर्हन्तो विशदद्युतिः किशलयच्छायाश्च सिद्धासि मे, प्राचार्यास्तपनीयवर्णरुचयः प्रियङ्ग प्रभा वाचकाः । वैडूर्याजनकान्तकान्तकलिता वाचंयमा: सद्यमाः, पञ्चते परमेष्ठिनः प्रददतां स्वान्तेष्टसिद्धि सताम् ॥१॥ OPENING CLOSING: COLOPHON: X Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy