SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ [ १४ ] श्रीमालवंशहंसो डोडागोत्रे पवित्रगुणपात्रम् । समजनि जगलश्रेष्ठी विशिष्टकर्मा वरिष्ठयशा: ।। १४ ।। xx अरडकमल्लस्तुर्यो वर्यो धुर्यः सताममात्सर्यः । सत्कार्यो धर्मधनो मनोहरः सकलललनायाम् ।। २१ ॥ x एतेनाऽभ्यथितोऽत्यर्थ मुनिश्चारित्रवर्द्धनः । कुमारकाव्यविवृतिमकार्ष मन्दधीरपि ।। २४ ।। गम्भीरार्थकुमारसम्भवमहाकाव्यस्य टीका मया , वर्षे विक्रमभूपतेविरचितां दृग्नन्दमन्वङ्किते (१४६८) । माघे मासि सिताष्टमीसुरगुरावेषोञ्जलिर्वो बुधाः , संशोध्या क्वचिदन्यथा यदि भवेद् युष्माभिरेव स्फुटम् ॥२५॥ श्रीमद्भिर्वाचनाचार्यः कृता चारित्रवर्द्धनः । ग्रन्थसंख्या .................द्विसहस्रिका ॥ २६ ।। चारित्रवर्द्धनाचार्यविरचिता कुमारकाव्यटीका चिरं नन्दतात् । Post-Colophonic : संवति १८०५ वर्षे चैत्रशुदि १४ दिने लिखिता प्रतिरियमतिसत्वरतया ज्येठाभिधेन । 1873. पद्मानन्दकाव्यम् (जिनेन्द्र चरितम् ) OPENING मेरुस्नात्रभवैः सकुङ्कुमपयःपूरैः परीतोऽभवत्, पीतस्तेन सुवर्णपर्वत इति ख्याति जगाम क्षिती। देवीनृत्यविशीर्णहारमरिणभिस्तारोमतस्तारका धारोऽसाविति यज्जनिव्यतिकरे सोऽव्याद्वृषाङ्कप्रभुः ॥१॥ CLOSING: विश्वेशस्य मतिश्रुतावधिमयज्ञानत्रयस्याश्रयं , प्रद्युम्नो नमनः प्रवेष्टुमशकस्त्रैलोक्यवीरोऽपि सन् । कित्वस्थान्नवयौवनेन जनिताऽवष्टम्भसरंभत स्तद्रामाद्वयपाणिपीडनमहप्रस्तावभावाशया।। १७२ ।। इति श्रीजिनदत्तसूरिशिष्य-सरस्वतीकण्ठाभरणवेणीकृपाणापरनामपण्डितश्रीमदमरचन्द्र विरचिते श्रीपद्मानन्दापरनाम्निश्रीजिनेंद्र चरिताभिधाने महाकाव्ये वीराङ्के श्री प्रादिनाथचरिते प्रभुबाललीलायितवपुर्वर्णनो नाम अष्टमः सर्गः समाप्तः । ग्रन्थान. श्लो० संख्या ७२१ । 1875. पाण्डव-चरितम् ॐ नमः वीतरागाय । श्रियं विश्वत्रयत्राणनिष्णः पुष्णातु वः प्रभुः। शङ्करः पुण्डरीकाक्षः श्रीमन्नाभिसमुद्भवः ।। १ ।। COLOPHNO: OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy