SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ CLOSING : & COLOPHON: SBHON [ ६३ ] इति श्रीकृष्णर्षीय-श्रीजयसिंहसूरिविरचिते परमाहतश्रीकुमारपालचरिते महाकाव्ये श्रीकुमारपालस्वर्गगमनवर्णनो नाम दशमः सर्गः । मार इति ग्रन्थकृत्प्रशस्तिः । संवत् १४६२ वर्षे प्रासोशुदि १४ दिने वार गुरौ श्रीकुमारपालचरितं सम्पूर्णमिदं । ठा० महिराजेन लिखितम् । Post-Colophonic: OPENING: COLOPHON: 1825. कुमारसम्भवम् अों नमो गणेशाय। अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्यामिव मानदण्ड: ।। १ ।। इति श्रीकुमारसम्भवे महाकाव्ये श्रीकालिदासकृती सुरतवर्णनो नाम अष्टमः सर्गः समाप्तः ।। ८ ।। स्वस्ति संवत् १४३१ वर्षे द्वितीयश्रावरणशुदि १४ शुक्र अद्येह मधुरडीग्रामे राज श्री........'ल्लप्रतिवृत्तौ मेटपाटज्ञातीय पं० राउलसुत पं० राधवेण कुमारसम्भव काव्यपुस्तको लिखितम् । Post-Colophonic : X OPENING: (On f. 2A) CLOSING: COLOPHON: प्राचार्यसदाफलसुत प्रा । दामोदरसुतस्य विभागो । देवजी। 1833. कुमारसम्भव-टीका xxxx रेति । यत्र यस्मिन् हिमाद्रौ भूर्जत्वचे भूर्जवृक्षवल्कलानि विधाधरसुन्दरीणां विद्याधराङ्गनानां अनङ्गलेख क्रियया Xxxxxx हरितालादे रेव अत्र ग्रहणम् ॥ ७ ॥ इति श्रीमालान्वयसाधुश्रीशालिगनन्दनसाधुश्रीअरडकमल्लसमभ्यथितखरतरगच्छोय-नरवेषसरस्वतिवाचनाचार्य-श्रीचारित्रवर्द्धनविरचितायां कुमारतात्पर्य दीपिकायां शिशुहितैषिण्यां सप्तमः सर्गः । वंशे श्रीजिनवल्लभस्य सुगुरोः सिद्धान्तशास्त्रार्थविद् दपिष्ठप्रतिवादिकुञ्जरघटाकण्ठीरवः सूरिराट् । नानानव्यसुभव्यकाव्यरचनाकाव्यो विभाव्यामलप्राज्ञो विज्ञनतो जिनेश्वर इति प्रौढप्रतापोऽभवत् ।। १ ।। X श्रीवीरशासनसरोरुहवासरेशः सद्धर्मकर्मकुमुदाकरपूणिमेन्दुः । वाचस्पतिप्रतिमधीनरवेषवाणीश्चारित्रवर्द्धनमुनिविजयी जगत्याम् ।।१३।। ____ *There is a long Prasasti of Jayasimha Suri, the author, in the end. The work has been published. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy