SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ Post Coloptionic : OPENING : (Onf. 8 ) CLOSING: Post-Colophonic : OPENING : Jain Education International [ २ ] चक्षुः शीतकरे त्रयोदशमिते ( १३१२) संवत्सरे वैक्रमे काव्यं भव्यतमं समर्थितमिदं दीपोत्सवे वासरे ||४७ ॥ पृथ्वी प्रस्थान संस्थः शिखरिमुख गिरिश्रेष्ठवक्रः प्रतीची, प्रादीपाथोधिमग्नोद्धितकरतनि कार्केन्दुसन्न गरश्च । वज्रप्राकारसारोच्छ्रितफलककृतस्तुङ्ग हेमक्षमाभृत् कूपस्तंतोद्युगङ्गाप्रवरसितपटोधिष्टितो देवताभिः ॥ ४८ ॥ श्रीजिनेश्वरसूरीणां विनेयो लब्धिशालिनाम् । अस्यां प्रशस्तौ शस्तायां श्रीकुमारगणिः कविः ॥ ४६ ॥ * संवत् १९६३ ना माहावदि १३ ने वार बुधवार । 1817 किरातार्जुनीयम् 'घण्टापथ' टोकासहितम् XXXX मेति विभागं कृत्वा नयेन नीत्या वितन्यते विस्तार्यते ॥ ६ ॥ सम्प्रति भृत्यादिषु श्रनुरागमाह सखीति । संहार्येति । जयिनं जयशीलं उदयमस्त्रलाभरूपं ग्रन्यत्रोदयमुदयाद्रिप्राप्य XX × × × × × × साधुमाहाभाग्योसीति तुष्टुवुः । शिखरणीवृत्तम् ||४७॥ [C] महोपाध्याय - कोल [? ला /चल-मल्लिनाथसूरिविरचितायां किरातार्जुनीयव्याख्यायां घण्टापथसमाख्यायामष्टादशः सर्गः । संवत् सप्तदशा साढादि-एकोधिकत्रिशत्तमे वर्षे दक्षिणायनगते घुमरणौ श्राषाढमासे वृषाकृत कृष्णपक्षे द्वितीयायां तिथौ गुरुवासरे श्रीमत्करणी वास्तव्यं जोशी० जीवाक्षस्य सुतेन प्रेमजिदाक्षेन पुस्तकमिदमलेखि । 1823. कुमारपाल - चरितम् चिदानन्दैककन्दाय नमस्तस्मै परात्मने । शिवश्री रमते यस्मिन् हंसीव सरसीरहे ।। १ ।। X X X मारिकारत्वेन तेषु स्तुद्वयोस्ति वस्तुतः । कुमारपालक्ष्मापालो घाम्ना धिष्ण्येषु चन्द्रवत् ॥ ११ ॥ ततोऽस्य चरितं किञ्चिद् वच्म्यहं स्वपुपूषया । प्रेरितस्तद्गुणग्रामरामणीयकसम्पदा ।। १२ ।। * This pras/asti in 48 verses was composed by Shri KumāraGagi p/o Sri Jineshvara Sūri in the first half of the 14th c. It contains the genealogy, other religious works and descriptions of the piligrimages. performed by Khetu with many important bistorical evidences. The work has been published by Messrs. Hiralala Hamsaraja of Jamanagar. For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy