SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ CPENING: [ ६१ ] 1811. अभयकुमारचरितम् नमः सर्वज्ञाय । अहम् । आदी धर्मोपदेष्टारं केवलालोकभास्करम् । सुरासुरनतं वन्दे श्रीनाभेयजिनेश्वरम् ॥ १॥ हरयोऽपि नमस्यन्ति येषां पादान् बतानिशम् । तेऽन्येप्यजितनाथाद्या जयन्ति जिनकुञ्जराः ॥ २ ॥ CLOSING: COLOPHON: श्रीजिनेश्वरसूरीन्द्रो जङ्गमः कल्पपादः । विबुधैः सेवितः सोऽयं पूरयत्वभिवाच्छितम् ।। १० ।। अनेकाद्भुतशान्तादिरसनीरसरोवरम् । श्रीअभयकुमारस्य चरितं कीर्तयाम्यहम् ॥१५॥ इति श्रीजिनपतिसूरिपट्टलक्ष्मीभूषण-श्रीजिनेश्वरसूरिशिष्य श्रीचन्द्रतिलकोपाध्याय. विरचिते श्रीअयभमहर्षिचरिते अभयाङ्क अभयकुमारदीक्षोत्सवनन्दीव्रतग्रहणमोक्षगमनाभयकुमारदेशनाकरणसर्वार्थसिद्धिगमनवर्णनो नाम द्वादशः सर्गः समाप्तः ।। समाप्तंचेदं अभयकुमारमहर्षिचरित्रम् । ग्र. ७२५ अ. १३ । इत्थं मयाऽभयकुमार ऋषेश्चरित्रं मिथ्यात्वपुष्टतरकमल' चित्रम् । श्रोतृप्रमोदभरदायि सदा पवित्रं प्रोक्तं स्वशक्तिमनपेक्ष्य विचित्रचित्रम् ॥१॥ श्रीजिनपालोध्यायकृतां त्रिःप्रेरणामहम् । चरितकरणे प्रापं सरस्वत्युपदेशवत् ।। ४१ ।। सुशकुनमिवास्मि तन्मनो द्रदितामान्वितः । काव्याभ्यासविहीनोपि व्यधां काव्यमिदं ततः ।। ४२ ॥ वाग्मी तर्कज्ञवैयाकरणगणमणिः पीतसिंधु", साहित्याध्वाध्वनीनो निरुपमकवितानर्तकी रङ्गभूमिः । व्याख्याताऽत्राश्रुत व्याश्रयविषममहाकाव्य युग्मस्य नाना ग्रन्थस्रष्टा च लक्ष्मोतिलकगणिमुनिर्वाचनाचार्यवयंः १६४३।। याश्रयटीकाकारी द्विव्याकरण: सुदृष्टसाहित्यः । सुकविरभयतिलकगणिश्चाशोधयतामिदं शास्त्रम् ।। ४४ ।। युग्मम् । परोपकृतिशीलनसुधिया धर्मबन्धुना । गणिनाऽशोकचन्द्रेण लिखिता प्रथमा प्रतिः ॥ ४५ ॥ श्रीनाभेयजिनेन्द्रादितुङ्गप्रासादभूषिते । श्रीवाग्भट मेरुपुरे प्रारम्भि चरितं मया ।। ४६ ।। श्रीमदासलदेवगुर्जर धराधीशेऽधिपें भूभुजा , __ पृथ्वीं पालयति प्रतापतपने श्रीस्तम्भतीर्थे पुरे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy