SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ Post.-Colophon: OPENING: [ ६६ ] तेषां पुण्यपवित्रितात्मजनुषां शिष्टकरेखाजुखां (षां), श्रीमत्पाण्डुनरेशितुस्तनुभुवां प्रागसूरिसंसूत्रितान् । श्रीवृत्तादवगाह्य वा रुचितं संक्षेपरुच्यात्म..', सम्बन्धं सुधये कमपि 'वक्षे समासादहम् ॥ ३ ॥ इति भद्रम् । गणि रोंडा शिशु रत्नहर्षेण लिखितम् । 1879. प्रद्युम्न-चरितम् श्रीपार्वमानम्य । श्रीमन्तं सन्मति नेमिनाथं जिनेश्वरम् । विश्वजेताऽपि मदनो बोधितुं नो शशाङ्कयम् ।। १ ।। xxx यदुक्तं सूत्रे विद्वद्भिर्महसेनादिसूरिभिः । तत्कथं शक्यते नूनं मया बालेन भाषितम् ।। ४ ।। तथापि तत्क्रमाम्भोजप्रणामाजितपुण्यतः । श्रीप्रद्य म्नाभिध ग्रन्थं प्रवक्तुं मे श्रमो नहि ।। ५ ।। नन्दीतटाख्ये विमले सुगच्छे श्रीरामसेनो गुणवारिराशिः। बभूव तस्यान्वयशोभकारी श्रीरत्नकोतिर्दुरितापहारी ॥६६॥ CLOSING: श्रीभीमसेनस्य पदप्रसादात् सोमादिसत्कोत्तियुतेन भूमौ । रम्यं चरित्र विततं स्वभवत्या संशोध्य भव्यः पठनीयमेतत् ।। ६८ ॥ संवत्सरे सत्तिथिसंज्ञके वै वर्षेऽत्र त्रिशैकयुते पवित्रे । विनिर्मितं पौषशुदेश्च तस्या त्रयोदशी या बुधवारयुक्ता ॥ ६६ ॥ COLOPHON : Post.-Colophon: चतुःसहस्रसंख्यातः सार्द्ध चाष्टशतैयतः। भूतले सततं जीयाच्छीसर्वज्ञप्रसादतः ।। ७२ ।। इति श्रीप्रद्य म्नचरिते श्रीसोमकोाचार्यविरचिते श्रीप्रद्युम्नशाम्ब-अनिरुद्धादिनिर्वाणगमनो नाम पोडशः सर्गः ।। १६ ॥ पूर्णम् । श्रीपूज्यहरजीवपदप्रसादात् प्राप्तं चरित्रं निजधर्मलीलाम् । भव्योपकारी कुशलीयपुस्तक: स्वात्मार्थसूर्तर्षि लिपीकृतेन ।। १ ।। संवत्सरे दशसप्तसहस्रकेचि वर्षे नवत्येकविराजितोचि । पूर्ण कृतं षाढशुदैश्च तस्यां प्रतिपत्तिथौ या गुरुवार युक्तौ ॥ २ ॥ उदयास्तपपर्यन्तं दक्षणेप्युत्तरेषु च।। सर्वे दिशश्च मध्योऽयं नगरसहदि उच्यते ।। ३ ।। तत्रैव प्रीतिमुत्पन्न शास्त्रे ज्ञेयं तु मुत्तमम् । हंसस्तु साकं क्रिडेयं लिख मि पुस्तकं मिदम् ।। ४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy