SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ COLOPHON : Post. Colophonic : OPENING : CLOSING : COLOPHON: Post - Colophonic : OPENING : Jain Education International [ ८६ 1 इति श्रीयन्त्रचिन्तामणी प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसम्वादे दामोदर पण्डितोद्धृते सप्तमपीठिका सम्पूर्णाः । समाप्तोऽयं यन्त्रचिन्तामणिग्रन्थः । संवत् १७४३ वर्षे आषाढसुदि ३ दिने लिखितेदं शास्त्रं पण्डित - भाग्यसमुद्र रेग स्वकौतुकाय श्रीमेडतानगरे | 1698 श्रीविद्याक्रमपद्धतिः श्रीगणाधिपतये नमः । श्रीमहात्रिपुरसुन्दर्यै नमः । श्रीगुरुभ्यो नमः | गुरु गणपति दुर्गा बटुकं शिवमच्युतम् । ब्रह्माणं गिरिजां लक्ष्मीं वाणीं वन्दे विभूतये ॥ १ ॥ वन्दे श्रीगुरुनाथपादयुगलं वन्दे गणानां विभुं, विद्यादानविशारदां शशिमुखीं श्रीशारदाम्बां तथा । श्रीविद्या कमपूजनं लघुतरं पूर्वे प्रमाणं सतां, बालानां व्यवसायिनां क्रमरतां सद्भक्तियुक्तात्मनाम् ||२|| तत्रादौ विद्योद्धारः तन्त्रराजे० -! ततः परं योगिनीभिर्वृतः किञ्चित्कालं नीत्वा मिश्रचरणविद्यया स्वात्मानं सच्चिदानन्दमयं परामृश्य सुखी भूयादिति शिवम् । क्रमोत्तमे यथाशक्तानां मनुना गणनाक्रमम् । श्रजीगण निजात्मासौ सुन्दरीत्रिपुरराक्रमम् ।। इति श्रीनिजात्मानन्दविरचितायां क्रमोत्तमाख्यायां श्रीविद्यापद्धती पूजाविवरणं नाम चतुर्थोल्लासः श्रीमत्त्रिपुरसुन्दर्यर्पणमस्तु | शके १६६० सर्वधारिनामसंवत्सरे उदयने वसन्तऋतौ वैशाखमासे कृष्णपक्षे चतुर्थ्यां तिथौ गुरुवासरे मूलनक्षत्रे शिवयोगे बालवकर्णे तद्दिने व्यंकटेशात्मज त्र्यम्बha ग्रन्थ लिखितं समाप्तिमगमत् । 1700. सौभाररत्नाकरः श्रीगणेशाय नमः । प्रारम्भे भरणे भङ्गे यन्मदस्यंदबिन्दवः | कारणानि प्रपञ्चस्य तं [वं ] द [ दे | वारणाननम् ॥ १ ॥ सच्चिदानन्दनाथाङ्घ्रि- सरोरुहयुगं भजे । यत्कटाक्षक्षरणोत्क्षेपाच्छिवोहं पञ्चकृत्यकृत् ।। २ ॥ प्रयाणेऽमृतरूपिणी । प्रतिप्रयाणे तामन्तःपदव्यां चित्कलां भजे ॥ ३ ॥ आलोक्य सर्वतन्त्राणि यामलादीन्यशेषतः । ज्ञात्वा गुरुमुखात्तेषां रहस्यार्थांश्च तत्त्वतः ॥ ४ ॥ प्रकाशरूपा प्रथमे For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy