________________
1694. यन्त्रचिन्तामणिः
श्रीगणेशाय नमः॥
OPENING:
यं ध्यायन्ति सुरासुराश्च निखिला यक्षा पिशाचोरगाः
राजानश्च तथा मुनीन्द्रनिवहाः सर्वार्थदासिद्धये । भक्तानां वरदाभयौ द्वयकरं पाशांकुशालङ्कृत ,
चञ्चच्चामरवीज्यमानमनिशं सोऽहं श्रये शङ्करः ।। १ ।।
जालन्धरे पीठवरे प्रसिद्ध प्रत्यक्षरूपा भुवि वर्तते या। गोत्रे तस्मिन् वेदविद्याप्रवीणे योन्वीयेपांन्नास्तिकाश्वेदबाह्यान् ।। ४ ।। तदन्वये पण्डितसन्नसिहो ज्वालामुखीं नौमि महाप्रभावाम् । यां योगमायां परमार्थविद्यां विशेषपूज्यां भृगुवंशजानाम् ।। ५ ।। तस्यात्मजोऽभूद् भुवि धर्मशीलो नाम्ना महादेव इति प्रसिद्धः ।
नैसर्ज[ग] वैर प्रजहुः सुसत्वा यां प्राप्य दुष्टा हितरक्षकाद्याः ॥ ६ ॥ तस्मादासीत् सुमतिविकसः देवदत्तः कलावान्,
मान्यो राज्ञां सदसि विदुषां गद्यगङ्गाप्रवाहः । उत्कल्लोलं दिशि दिशि जनाः की
यस्याद्यापि श्रवणपुटकैः कुञ्चिताक्षाः पिबन्ति ॥ ७ ॥ गङ्गाधर स्तत्तनयो बभूव विवेकगाम्भीर्यगुणरुदारैः । यं प्राप्य लक्ष्मी च सरस्वती च तत्पादयुग्मं स्थिरतां न नूनम् ।। दामोदरः सर्वकलाप्रवीणः तस्मादभूच्छीगणनाथभक्तः ।
लब्धप्रतिष्ठो गुरुदेवभक्तो मान्यः सतां धर्मपरायणोऽयम् ॥ ६ ॥ दृष्ट्वानेकशिवागमांश्च बहव (हुश)श्चालोक्य सौरागमान् ,
देवीकल्पमहागमांश्च विविधानालोक्य विस्तारतः । कर्तुं वाञ्छितसङ्ग्रहः स मतिमान् दामोदरः सुन्दरं ,
___ लोकानां हितकारि यत्र निकरैर्मन्त्रेण युवतैः स्फुटम् ॥१०॥ प्रेरितश्चन्द्रचूडेन स्वप्नदृष्टेन मद्विजः ।
चकार कल्पयन्त्राणां चिन्तामणिमिति स्फुटम् ।। ११ ।। आकर्षणं स्तम्भनक तृतीयं विद्वषणं मारणकं ततश्च । उच्चाटनं शान्तिकरञ्च सप्तमं बन्दिप्रसादजनकं तु महाप्रभावः ॥१॥ मत्यन्त उच्चाटनकं वदन्ति अष्टाधिकारं प्रवदन्ति कल्पः । चिन्तामणो देववचंरः] सुपूजितः स्वर्गे च तस्य बहुभाग्यसुतस्य पुंसः ॥२।। ण्याधिकस्य बहुयोगयुतस्य लोके प्राप्तिर्भवेत् कल्पलतास्य तस्य । नाचितो देववरो महेशः श्रीयन्त्रचिन्तामणि येन भाषितम् ।।३।।
CLOSING:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org