________________
CLOSING:
&
COLOPHON:
[ ८४ ] अब्दे विक्रमतो जाते बाणवेदनृपमिते ।
ज्येष्ठाष्टम्यां शिवस्याने पूर्णो मन्त्रमहोदधिः ।। १३२ ।। इति श्रीमन्महीधरविरचिते मन्त्रमहोदधौ षट्कर्मादिनिरूपणं पञ्चविंशस्तरङ्गः ।। २५ ।। समाप्तोयं मन्त्रमहोदधिग्रन्थः सं ४५०० ।
अथ ग्रन्थनिष्पत्तिकालमाह
विक्रमार्कादिति । वाणवेदनृपमिते वर्षे पञ्चचत्वारिंशत् उत्तरषोडशतमे विक्रमनृपाद्गते सति शिवस्य रामेश्वरस्य अग्रे मन्त्रमहोदधिः समाप्तिमगमत् ॥ १३२ ॥
इति श्रीमन्महीधरविचितायां मन्त्रमहोदधिटोकायां नौकासमाख्यायां षट्कर्मादिनिरूपणं पञ्चविंशस्तरङ्गः ।। २५ ।।।
....... 'समाप्तोऽयं मन्त्रमहोदधौ नौकायां ग्रन्थः ।
CPENING:
CLOSING:
COLOPHON:
Post-Colophonic:
1692. मुद्राप्रकरणम् अथ मुद्रा--तास्त्वंकुशमुद्रा कुम्भमुद्राग्निप्रकारमुद्रा ऋष्यादिन्यासमुद्रा गालिनीमुद्रा धेनुमुद्रा शङ्खमुद्रा योनिमुद्रा मत्स्यमुद्रा आवाहनादिनवमुद्राः । गणेशस्य सप्तमुद्राः शाक्ता दशमुद्राः । गायत्र्या द्वात्रिंशन्मुद्राः। वैष्णव्येकोनविंशतिमुद्राः । सौरद्विमुद्रा। शंवदशमुद्राः।
अन्तरङ्ग ष्ठमुष्टया तु निरुद्धा तर्जनीमिमाम् । रिपुजिह्वाग्रहा मुद्रा न्यासकाले तु सूचिताः ।।
इति मुद्राप्रकारः।
इति श्रीशिवार्चनचन्द्रिकायां मुद्राप्रकरणम् । ___ संवत् १८९१ भाद्रपदमासे कृष्ण ३ गुरौ मगनीरामेणालेखि अजमेरमध्ये । सेठजी श्रीगंभीरमलजीकस्य पुस्तकात् स्वयमपि लिखितम् ।
1693. मुद्रालक्षणम्
अथ ब्रह्माण्डपुराणे मुद्रालक्षणम्कलो पापैकबहुले धर्मानुष्ठानवजिते । नामानुकीर्तनं मुक्ता(क्त्वा)नृणां नान्यत्परायणम् ॥
__ इति । अथ मुद्रालक्षणम् - मध्यमे कुटिलाकारतर्जन्युपरिसंस्थिते । अनामिकामध्यगते तथैव हि कनिष्ठिके । सर्वा एकत्र संयोज्या अंगुष्ठोपरिपातिताः। एषा तु प्रथमा मुद्रा योनिमुद्रेति या स्थिता ॥ ६ ॥
इति नवमुद्रालक्षणम्
OPENING:
CLOSING :
COLOPHON:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org