________________
OPENING :
1687. तन्त्रसारः
श्र'गणेशाय नमः । नत्वा कृष्णपदद्वन्द्व ब्रह्मादिसुरवन्दितम् । गुरु च ज्ञानदातारं कृष्णानन्देन धीमता ।। तत्तद्ग्रन्थकृताद् वाक्यान्नर्थान् प्रतिपाद्य च । सौकर्यार्थ च संक्षेपात् तन्त्रसारः प्रतन्यते ।। श्रीकृष्णानन्दवागीश-भट्टाचार्यस्य सङ्ग्रहम् ।
तज्ज्ञा अधीतशास्त्राणि धीराध्याये तु साम्प्रतम् ।। इति महोपाध्याय श्रीकृष्णानन्दवागीशभट्टाचार्यकृत-तत्वसारं समाप्तम् संवत् १७३४ समै फाल्गुण सुदी।
CLOSING:
COLOPHON:
Post-Colophonic :
OPENING :
CLOSING :
COLOPHON:
1688. पुरश्चरण-पद्धतिः
श्रीगणेशाय नमः । श्रीगुरु भजे । शिवादींश्च गुरून्नत्वा पुरश्चरण मुच्यते ।
विना न येन सिद्धिः(द्धः) स्यान्मन्त्रो वर्षशतैरपि ।। १ ।। इत्यवश्यकता अस्य सम्प्रति ततः संक्षेपतस्तद्विधिं वक्ष्ये ।
नानाग्रन्थान् समालोक्य श्रीमान् गोपीनाथः कृती।
पुरश्चर्याविधि सम्यक्-साधकार्थमचीकरत् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोपालाश्रमपूज्यपादकृपाकटाक्षासादितपरमानन्दैकरस शैवमाधवपाठ काग्निहोत्रिसूतशैवगोपीनाथपाठकाग्निहोत्रिविरचितः पुर३चरणविधिः समाप्तः ।
संवत् १९१६ ना फागण विद ८ अष्टम्यां भृगुवासरे लि० दैवे श्री ५ लिलाधरसुत रेवाशंकरेण मिदं पुस्तं स्वार्थे । । 1691. मन्त्रमहोदधिः नौका-टीका-सहितः
श्री गणेशाय नमः। नत्वा लक्ष्मीपतिं देवं स्वीये मन्त्रमहोदधौ ।
नावं विरचये रम्यां तरणाय गुणैर्युताम् ॥ १॥ तत्र तावत् मन्त्रमहोदधिनामकं तन्त्र चिकीर्षुराचार्यः शिष्टाचारपालनाय निर्विघ्नग्रन्थसमाप्तये चेष्टदेवनमनपूर्वकं ग्रन्थकरणं प्रतिजानीते-प्रणम्येति ।
प्रणम्य लक्ष्मीनृहरि महागणपति गुरुम् । तन्त्राण्यनेकान्यालोक्य वक्ष्ये मन्त्रमहोदधिम् ।। १॥ ....
Post-Colophonic:
OPENING:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org