SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ OPENING: (On f.6) CLOSING : COLOPHON: & [ २ ] 1684. क्रमदोपिका सटीका उक्तानि स्यात् यादिभिः सप्तधातून प्रारणं जीवं क्रोधमप्यात्मने तान् ।। २४ ।। पूर्वोक्तकेशवादिमूर्तिकीर्त्यादिशक्तिन्यासप्रकारं दर्शयति-वर्णानुक्तेति । पुरस्तात् प्रथमं वर्णान्] अकारान्तान् उक्ता । कथंभूतान् सार्द्ध चन्द्रान् अनन्तरं मूर्तिः केशवाद्या: शक्तिः कीर्त्याद्याः डेवसानाः चतुर्थ्यन्ताः। नतिं नमः पदं चोक्त्वा पूर्वोक्तमातृकास्थानेषु न्यसेत् । जनमिममनुविद्धायनस्मात् प्रसूते पदनुततमजस्र पाति बाधितायम् । ___ यदुरमह उच्चिर्य विधत्ते च गोपी तममनुसुखबोधं ज्योतिषं नौमि कृष्णम् ।। अदावन्ते च कृतमङ्गलानि शास्त्राणि पृथव्यन्त इत्यन्तेपि मन्त्रार्थरूपपरदेवताप्रणतिलक्षणं मङ्गलमापादयति-जनमिममिति । इति श्रीक्रमदीपिकायां केशवभट्टविरचितायां प्रयोगविधानोपसंहारो नामाष्टमः पटलः। ___ दुष्टतमः कश्चित् समग्रन्थचोरचतुरमिमं ग्रन्थं उपलभ्य अस्य नामान्यथा करयित्वा यद्ययं प्रबन्धः कृतः इति स्वपाण्डित्यं प्रकटयेत् इति मन्वान: प्रबन्धः कृतः लोके गुप्तबन्धे व्यक्तस्वनामग्रन्थनाम च दर्शयति-यश्चक्रमिति । यः प्रभुः कृष्णः स्वतन्त्र: XXXXXXXदूरीकृताऽतिवृष्टयाधुपद्रवं । उक्तम् 1685. तन्त्रमण्डनम् श्रीगुरुभ्यो नमः। प्रणम्य सम्यग् गुरुपादपङ्कजे सहस्रपत्रान्तरसप्तसङ्गमे । उच्चित्य चूडामणिनागमादिदं विधीयते "मण्डनं मुदा ।। इति कालीतन्त्रवचनादित्यन्यथा गौरवभयान्नास्मास्मिभिलिखितम् । पालोक्य तन्त्राणि विभाव्य मार्ग शैवेश्वराणी (णां) गदितं गुरूणाम् । चूडामणो यल्लिखितं मिताक्षरं तत्साधकानां वितनोतु मोदम् ।। 1686. तन्त्रराजः अथ तन्त्रराज लिख्यते - यः शान्तः परमद्वयापरशिवः कङ्कालकालान्तरे, क्रोधाद्धांतमनादिनित्यनिचयः सङ्कल्पसङ्कोचकः । आभासांतरभास...."यकरं सर्वात्सतां बोधकः, सोऽयं सर्वमयो ददातु जगतां विद्यादिसिद्धयष्टकम् ॥१॥ अदृशो(श्यो) जायते सत्यं देवैरपि न दृश्यते । एते सर्वे महायोगाश्चण्डामन्त्रेण सिद्धिता(दाः) ।। ६१ ॥ इति श्रीपार्वतिपुत्रनित्यनाथसन्निधौ रामचंद्रसिद्धविरचिते सिद्धखण्डे अमृतसा मृतसञ्जीवनादिकक्षपुटीनाम सप्तमोद्देशः ।। ७ ॥ OPENING: CLOSING: OPENING: CLOSING: COLOPHON Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy