SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ OPENING : CLOSING: COLOPHON: OPENING : [ ८१ ] 1651. श्यामापद्धतिः श्रीमद्दक्षिणकालिकायै नमः। अथ श्यामापद्धतिप्रारम्भ:-- ब्राह्म मुहुर्ते उत्थाय मुक्तशापोऽन्यद्वासः परिधाव मृद्वासन उपविश्य स्वशिरसि अधोमुखसहस्रदलकमलकणिकायां । ततो मूलेन अष्टोत्तरशताभिमन्त्रितपुष्पचन्दनं धृत्वा त्रैलोक्यं वशमानयेदिति श्यामापद्धतिः। श्रीमद्दामोदरानन्दनाथकृतेयं पद्धतिः। धन्योऽस्मि कृतकृत्योस्स्मि जीवनन्मुक्तोऽस्मि भो गुरो। तव पादाम्बुज[माश्रित्य मधुपोऽस्मि त्वितस्ततः । इति संप्रार्थ्य यथासुखं विहरेत् । इति श्यामापद्धतिः सम्पूर्णम् । 1655. कोष्ठयुद्धनिर्णयचक्रम् ओं नमः। अथातः संप्रवक्ष्यामि कोष्ठयुद्धस्य निर्णयम् । स्तोकारिः कुरुते यत्र भूरिसैन्यपराभवम् ।। १ ।। यस्याश्रयकला देवा राज्यं कुर्वन्ति भूतले । विग्रहं चतुराशा[सु] सुशीलैः शत्र भिः सह ॥ २ ॥ वज्रार्गलविधानं तु कीर्तव्यं दुर्गरक्षणे।। भञ्जने यमराजाख्यं इत्युक्तं ब्रह्मयामले ।। ८० ।। इति कोष्ठचक्र समाप्तम। 1683. कौलकुतूहलम् श्रीगणाधिपतये नमः । श्रीसर्वज्ञ नमोनमः । वन्दे गुरु ज्ञानमयप्रकाशं मुक्ति प्रदान भव भोगहेतुम् । चिच्छक्तियुक्तं वरदाभयाढय भव भवानीसहितं नमामि ।। शारदातिलकेषु निर्गुण: सगुणश्चेति शिवो ज्ञयः सनातनः । निर्गुणः प्रकृतेरन्यः सगुणः सकल: स्मृतः ।। २ ।। इति श्रीकोलकुतूहले द्वारपूजानिर्णयो नाम उल्लासः । अथ पूजासङ्कल्पं कुर्यात् । xxxxx कर्मणे वह निताराऽपि विय (प)प्रायाः समीरिताः । आग्नेयाः मनवः सौम्या भूय (म्य )ष्टेद्वमृताक्षराः ।। आग्नेयाः संप्रबुध्यन्ते..." CLOSING: COLOPHON : OPENING: CLOSING COLOPHON: Jajn Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy