SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ [ ८० ] प्रियानन्दमहं वन्दे सदानन्दप्रकाशितम् । प्रपन्नजनता दुःख-ध्वान्तविच्छेदभास्करम् ।। २ ॥ आद्यं मिथुनमारम्य स्वगुर्वन्तं क्रमेण तु । वन्दे गुर्वी धमीशान्या: करुणातरुणी.. या ।। ३ ॥ यत्पादाम्बुज सम्भूतं रजो विमलयन् मनः । प्रसादं तनुते मह्य रत्नेश गुरु भजे ॥ ४ ॥ शिवं कामेश्वरी सिद्धान् त्रिविधानपि दम्पतीन् । कङ्कालप्रभृतीन् वन्दे गुरून् कल्याणरोचिषः ॥ ५ ॥ गणनाथमहं वन्दे विश्वन्द्यः प्रपूजितम् । सर्वविघ्नौधनाशार्थ सर्वाभीष्टफलाप्तये ॥ ६ ॥ बटुकं योगिनीवृन्दं भैरवानमितौजसः । प्रणमामीष्ट संपत्ति-सम्पादनसमुत्सुकान् ॥ ७ । मन्त्रमण्डलवर्णात्त्म] प्ररूपिणी करुणापराम् । धामसंवित्स्वरूपां तां वन्दे त्रिपुरसुन्दरीम् ॥ ८ ॥ सम्प्रदायान्वयज्ञन विमलाख्यात्मशभुना। क्रियते टिप्पणं सम्यक्, वामकेश्वरशास्त्र गम् ॥ ६॥ अर्थ रत्नावलीत्येषा ख्यातास्तु भुवनत्रये । भुवनेश्वरि ते भक्त्या क्रियते टिप्पणं मया ॥ १० ॥ प्रारिप्सितग्रन्थस्याविघ्ने (घ्न) परिसमाप्त्यर्थ विशिष्ट लाभाय च परमकारुणिको भगवान् लोकानुग्रहं चिकीर्षु: बहुरूपाष्टकं शास्त्रं संक्षिप्य चतुःशतसंख्यापरिमितैः ग्रन्थः तत्सारमुद्धर्तुकामः तच्छास्त्रप्रतिपाद्यां वर्णावयवां महात्रिपुरसुन्दरी महत्या भवत्या महादेवः प्रणमति । गणेशग्रहनक्षत्रेत्यादिना । इति श्रीविद्यानन्दविरचिते चतुःशतीटिप्पणे अर्थ रत्नावल्यां त्रिपुराजयहोमोपदेश: पञ्चमः पटलः । 1651 कालीपटलः श्रीगणपतये नमः। कैलासशिखरासीनं देवदेवं जगद्गुरुम् । उवाच पार्वती देवी भैरवं परमेश्वरम् ।। १ ।। पार्वत्युवाच देव देव महादेव सृष्टिस्थितिलयात्मकः । किं तद् ब्रह्ममयं धाम श्रोतुमिच्छामि तत्त्वत: ।। कालिकाया महाविद्या समस्तभेदसंयुता । यथा मर्यो न लभते यथाकार्य महेश्वरि ! यो भक्तः साधको ज्ञानी तस्मै सत्यं प्रकाशयेत् ।। इति कालीपटलः सम्पूर्णः ।। CLOSING COLOPHON: & OPENING: CLOSING: COLOPHON : www.jainelibrary.org For Private & Personal Use Only Jain Education International
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy