SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ [ ७७ ] CLOSING : COLOPHON: व्यालमालमनलामलभालं शूलपालममलामलशीलम् । कालकालमकलं कलयामो लोलपालमनुवेलमलीलम् ।। २ ॥ महेश्वराराधनदत्तशील: श्रीमन्महिम्नोऽर्थविचारलीलः । अहोबलः पूजितकालकालो महिम्नटीकां तनुते सुशीलः ।। ३ ।। पुष्पदन्तनामा गन्धर्व विशेष: शिवैकशरणो भूत्वा शिवप्रसादार्थ हिमवत्पर्वते तपः कृत्वा । ++++स्वानौद्ध त्यं प्रकटयन् स्तोतुमारभते -- महिम्नः पारं ते । सद्भस्मरेखांकविशालभालः शिवार्चनासादितचारुशीलः । अहोबल: कीर्तितकालकालो महिम्नटीकामननोत्सवमूलः । इति श्रीमत्सकललोकप्रसिद्ध श्रीमद्भास्करवंशरत्नमहोदधिसम्भूत-सकलविद्यानिधिभूत-श्रीमन्नृसिंहभट्टमहोपाध्यायतनुजेन रामक्कागर्भसम्भूतेन अहोबलेन श्रीविश्वेश्वरचरणपरिभजनै कनिधानेन विरचिता श्रीमन्महिम्नस्तवव्याख्याकल्पलता सम्पूर्णम् । 1607 शिवस्तोत्रम् श्रीसरस्वत्यै नमः । शिव हरे शिव रामसखे प्रभो त्रिविधतापनिवारण हे विभो ! अज जनेश्वर यादव पाहि मां शिव हरे विजयं कुरु मे वरम् ॥ १॥ प्रातरुत्थाय यो भक्त्या पठेद् वा स्तोत्रमुत्तमम् । बीयो (विजयो) जायते तस्य विष्णुमाराध्यमाप्नुयात् ।। १३ ।। इति रामानन्दसरस्वतीविरचितं शिवस्तोत्रं संपूर्णम् । चैत्रमासे कृष्णपक्षे तिथौ ३ रविवाश्रान्युतायां संवत् १६२२ का। लिखितं कंठेश्वर चिरु जयलाल । कृष्णगढमध्ये । स्वाध्ययनाय । OPENING : CLOSING: COLOPHON : Post-Colophonic : OPENING: W.-OPENING: 1610. शिवपराधक्षमास्तोत्रम् सटीकम् श्रीशिवाय नमः। विश्वेश्वरं नमस्कृत्य सर्वप्रत्ययकारणम् । सुन्दरस्यापराधस्य टीकेय लिख्यते मया ।। १ ।। वन्दे देवमुमापति सुरगुरु वन्दे जगत्कारणं । वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् । वन्दे सूर्यशशाङ्कवन्हिनयन वन्दे मुकुन्दप्रियं , वन्दे भक्तजनाश्रयं च वरदे (दं) वन्दे शिवं शङ्करम् ।।१।। शं सुखं भवति अस्मादिति शम्भुविश्वनाथस्तस्य सम्बोधनं हे शम्भो ! मेऽपराधः क्षन्तव्य इत्यत्वयः । आयुनश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं , प्रत्यायान्ति गताः] पुनर्न दिवसा कालो जगद्भक्षकः । CLOSING COLOPHON: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy