SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ CLOSING: COLOPHON: OPENING: [ ७६ ] भावैरङ्क रितं महीमृगदशामाकल्यमासिञ्चितं , प्रेम्णा कन्दलितं मनोरथमयैः शाखाशतैः सम्भृतम् । लोल्यैः पल्लवितं मुदा कुसुमितं प्रत्याशया पुष्पितं , लीलाभिः फलितं भजे ब्रजवनीशृङ्गारकल्पद्रुमम् ।। १ ॥ तथा चैतादृशस्थलवति वृक्षस्य प्रभोः स्वर्गस्थकल्पद्र मतोप्यतिगूढतेति सर्वमवदातम् । एवं निजाचार्यतदात्मजात-पादाम्बुजाताश्रयमात्रचेतसा । निरूपितस्तत्कृतपद्य भावस्तेनात्मदासेति दयां दधीताम् । इति श्रीहरिदासविरचिता भावैरङ्क रितमिति पदव्याख्या समाप्तम् । 1602. शिवमहिम्नः स्तोत्र-पञ्जिका ओं स्वस्ति श्रीगणेशाय नमः । यामामनन्ति मुनयो भुवि तत्त्वनिष्ठा ____ वाचस्पतिप्रभृतयो दिवि देवमुख्याः । यां वा पिबन्ति सुतलेष्वपि काद्रवेया स्तां भारती त्रिपथगामिव तां स्मरामि ॥ १ ॥ स्तोत्रराजे सुविस्तीर्णे दुर्बोधपदपञ्जिका । श्लोकपाठविशुद्धयर्थ क्रियते पञ्जिका मया ॥ २ ॥ तुष्यते देवदेवेशः श्रीकण्ठः प्रभुरीश्वरः । भुक्तिमुक्ती न दूरस्थे शुद्ध पाठवतां नृणाम् ।। ३ ॥ तस्मात् पञ्जिकया कृत्वा शुद्धस्तोत्रं पठेन्नरः । श्लोकपाठविशुद्धात्मा शिवलोके महीयते ।। ४ ।। कश्चिद् दक्षिणापथे श्रीमान् शान्तिको नाम राजा।+++++किमुत भवान् अविज्ञाते चार्थे स्तुतिः क्रियमारणा न सदृशी भवति तत्कथं मां स्तोतुं प्रारभवान् (ब्धवान्) इत्याशंक्याह-महिम्नः पारं ते परमविदुषइत्यादि० .. श्रीमत्प्रनाशपर्वतमुनितत्वावलम्बिना श्रीसद्धर्माभिचण्डोपाण्डप्रजायिना स्तोत्रराजस्य संक्षेपेणार्थः प्रकाशितोऽगमत् । पुण्यपाठविशुद्धयर्थ शुद्ध पाठवतां सती । श्रीमत्कर्णप्रकाशव्यवहरणे महिमस्तोत्रविवरणपञ्जिका समाप्ता । लिखितं दिलाराम ब्राह्मण संगु शुभं कल्याणं । वैशाख वदी सप्तम्यां बुधवासरे पोथी ब्रह्मभारथीदी पंजतीरथ मध्ये टीका महम्नदी। 1603 शिवमहिम्नस्तोत्र-कल्पलता-टीका श्रीगिरिराजसुतापतिसूनवे नमः । ईशानं सर्वविद्यानांमीश्वरं पार्वतीपतिम् । भजामि श्रीमहादेवं सर्वदेवोत्तमं प्रभुम् ।। १ ।। CLOSING: & COLOPHON. Post-Colophonic: OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy