SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ CLOSING: COLOPHON: OPENING: [ ७५ ] यहाथरत्नाकरसुविहारोक्तिहेतुतः : उपरम्यं परं भूयो न तद्राहिस (द्ग्राहित्व ?) हेतुतः ।। ३ ।। अत्राऽयं प्रथमश्लोकः । श्रीमद्विष्णुरिति । वायुदेवस्तवव्याख्या रूपीणि रोचयंसलम् । सुवर्णमञ्जरी जन्तून् रामेणाऽकारि शोभना ।। वायुस्तुतिटीका समाप्ता। 1588. वासुदेवस्तुति-श्लोकः पञ्चार्थी-टोकोपेतः श्रीकृष्णाय नमः। वासना वासुदेवस्य वासितं भुवनत्रयम् । सर्वभूतनिवासीनां वासुदेव नमोऽस्तु ते ।। १ ।। बवयोरैक्यात् आ इति स्मरणे । कश्चिच्छाक्तिक: ईश्वरी स्तौति-हे अम्ब तुभ्य नमः । तुभ्यमित्यध्याहारः । किं विधायै अस्तुतेन स्तुतिर्यस्याः सा प्रस्तुत् तस्यै अनिर्वचनीयाया इत्यर्थः । इति शक्तिपक्षे। xxxxx इति रुद्रपक्षे। xxxxx इति भानुपक्षे ।xxxxx इति कृष्णपक्षे । xxxxx किं पुनस्तव हे भगवन् ते त्वया वा भुवनत्रयं वासितहेतोः बंभणामि गोपिकास्तुतिपक्षे पञ्चार्थवाच्ययं श्लोकः ।। १ ॥ श्रीः । 1589. विवेक-धैर्याश्रय-स्तोत्रम् विवेकधैर्ये सततं रक्षणीये तथाश्रयः । विवेकस्तु हरिः सर्व निजेच्छातः करिष्यति ॥ १ ॥ एवमाश्रयणं प्रोक्तं सर्वेषां सर्वदा हितम् । कलौ भक्त्यादिमार्गा हि दुःसाध्या इति मे मतिः ।। २ ।। इति विवेकधैर्याश्रयस्तोत्रम् । CLOSING: CPENING: CLOSING : COLOPHON: OPENING: 1590. विष्णु-स्तुति-टीका श्रोगोकुलेशो जयति । भावप्रेमप्रणयः स्नेहो रागानुरागव्यसनानि । अङ्क रकन्दलशाखा-पल्लवकलिकाप्रसून फलानि ।। १ ॥ अथ श्रीमत्प्रभुचरणा हरेर्भावात्मकस्य शृङ्गारोत्तररसात्मकस्य स्वरूपं वैचित्र्यस्थिति सिद्धये तदन्यत्रागमनाय तदेकार्थतावगतये तत्पोष्यत्वाय तत्सेवनाद्यधीनवृद्धिमत्वाय तच्छायादिसर्वोपयोगित्वाद्यर्थं फलरूपत्वेपि वृक्षत्वेनकेन पद्येन निरूपयन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy