SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ Post.-Colophonic : OPENING : CLOSING : COLOPHON : OPENING : CLOSING : COLOPHON : Post Colophonic : OPENING : Jain Education International [ ७४ ] सं० १८७३ फाल्गुनमासे कृष्णपक्षे ७ शनौ मगनी रामेणा लेखि स्वाध्ययनाय कृष्णगढे । 1563. यमुना-स्तोत्रम् श्रीगणेशाय नमः | श्रीकृष्णाय तुभ्यं नमः । श्रयि कलिन्दसुते रतिरस्तु मे त्वयि सदा निखिलाघविमोचनी । तवः पयः पिवतां गलितांहसां न भवभीतिरिति श्रुतिविश्रुतम् ॥ १ ॥ तरणिजा (ज: ) तव एष सुवल्लभानुगतबालमुकुन्दविनिर्मितः । भवतु गोकुलचन्द्रकृपादिना सुलभबालमुकुन्द समर्पणम् ।। ११ ।। यमुनास्तोत्रं समाप्तम् । 1572. रामरक्षा स्तोत्र - टीका श्रीगणेशाय नमः | श्रीरामो जयति । नमस्कृत्य घनश्यामं रामं कामं यथामति । व्याख्यास्ये श्रेयसां सिद्धयं वज्रपञ्जरमादरात् ॥ १ ॥ इदं किल वज्रपञ्जराख्यं स्तोत्रं विद्वदनुजिघृक्षया पररात्रौ स्वप्ने प्राप्य परमकारुणिकः कौशिकः त्रिविधतापतप्तमनसां पुंसां श्रेय [ : ] प्राप्तयेऽनिष्टनिवृत्तये च पठनीयत्वेनोपदिशति — ध्यात्वेत्यादिना । इदानीमी (मभीष्यवि (व) शात् व्यक्तीबभूवेति सूचितः । तच्चरितमभिवीक्ष्य तन्निकटोपसर्पस्तत्करणीयं तत्रादि परिहाय सा ( सं ? ) सूचयन्निरीक्षणमात्रं विगतदेहाभिमानजनितत्वोपचितीयति विदेहजा इत्यनेन दर्शयति । इति श्रीमन्महामुदगल भट्टकृतिरियं रामरक्षाटीका सम्पूर्णा । संवत् १८३५ वर्षे माघ शुदि पंचम्यां तिथौ सोमे लिखितमिदं । श्रीश्रीभट्टारकश्री १०८ श्रीधीरकुशलसूरीश्वराणां पुस्तकम् । XXX लिखितं पं । प्रभाकुशलेन श्रीभुजनगरमध्ये | 1587. वायुदेवस्तवव्याख्या (सुवर्णमञ्जरी) श्रीलक्ष्मीनृसिंहाय नमः | नत्वा विष्णुं परं प्राणं त्रिविक्रममहाबुधान् । वायुदेवस्तवव्याख्यां त्वत्प्रसादात् करोम्यहम् ॥ १ ॥ अनेक भावगम्भीरतया दूरावगाहता । यद्यप्यस्य प्रणीतार्थमेषा व्याख्यैव तन्यते ।। २ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy