________________
CLOSING:
COLOPHON:
OPENING:
CLOSING :
[ ७३ ] मुनिविलोचनमानमहीसमे नभसि मासि तिथौ प्रतिपद्रवी। धिजवरा न चर स्तवनं गिरि स्तुतिमनोद्वि (ब्धि)जलं तु बतो हरिः ॥३३॥ भगवति स्तवनं प्रसकोमलं भय (ज) नदोषदरिद्रविनाशनम् । मम कृपा क्रियते च विद्याधरं प्रतिदिनं हृदमे (ये) कमलापति तौ) ॥१४॥ कमलभूतनयामुखपङ्कजे विसुनुते कमलाकरपल्लवे । विपुक्ष (वपुषि ? )ते रमते कमलाङ्गजे प्रतिदिनं हृदये कमलापति (:) ।।१५।। इति श्रीकालिक स्य कृत भारतीस्तोत्रं सम्पूर्णम् । 1551. मणकर्णिका-स्तोत्रम्
श्रीगणेशाय नमः । त्वत्तीरे मणिकरिणके हरिहरौ सायुज्यमुक्तिप्रदौ ,
___ वादं तौ कुरुतः परस्परमुभौ जन्तोः प्रयाणोत्सवे । मद्रूपो मनुजो यमस्तु हरिणा प्रोक्तः शिवस्तत्क्षणे,
तन्मध्याद् भृगुलाञ्छनो गरुडगः पीताम्बरो निर्गतः ॥ १॥ कृच्छ : कोटिशतैः स्वपापनिधनं यच्चाश्वमेधः फलं ,
__ तत्सर्वं मणिकरिणकास्नपन (जे) पुण्ये प्रविष्टं भवेत् । स्नात्वा स्तोत्रमिदं नरः पठति चेत् संसारपाथोनिधि ,
तीर्खा पल्वल (ल्लव)वत् प्रयाति सदनं तेजोमयं ब्रह्मणः ॥ ६॥ इति श्रीविश्वेश्वराश्रमेण विरचितं मणिकणिकास्तोत्रं सम्पूर्णम् । पठनार्थं शास्त्री-जगन्नाथ रणछोड इदं पुस्तकम् ।
1552. मणिकर्णिका-स्तोत्रम्
Same as at no. 1551 इति श्रीमच्छंकराचार्यविरचितं मणकणिकास्तोत्रम् सम्पूर्णम् ।
1553. महाकाली-कवचम्
श्रीगणेशाय नमः । देव देव महाबाहो भक्तानां सुखवद्धनम् (नः) । के न सिद्धि ददात्याशु काली त्रैलोक्यमोहिनी ।। १ ।। तन्मे वद दयापार साधकाभीष्टसिद्धये । कृपां कुरु जगन्नाथ वद देव विदांवर ॥२॥ इदं कवचमज्ञात्वा काली यो भजते नरः । नैव सिद्धिर्भवेत् तस्य विघ्नं तस्य पदे पदे ।। २८ ॥ इति गन्धर्वतत्रे महाकालीकवचं सम्पूर्णम् ।
COLOPHON: Post.-Colophonic:
OPENING & CLOSING : COLOPHON:
OPENING:
CLOSING:
COLOPHON :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org