SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ CLOSING : OPENING: CLOSING: COLOPHON: [ ७२ ] सहिताय महाबलीप्रचण्डाय कौरववारणाय हलमुसलायुधाय नद्यंतिजुरबन्धनाय कुरुकुरु स्वाहा Xxxxx अथात: संप्रवक्ष्यामि बलभद्र नमोऽस्तु ते । महावीरस्य वीरोधं हलं च मुसलं (ला) युधम् ॥ १ ॥ कवचमिमं मूलं लक्षमात्र प्रमाणकं प्रयोग (गो)भवेत् सिधिमन्य[सिद्धि मनो) वांछितां प्रार्थयेत् । मलयागिरंचंदन मेलि काकूवू धूप जनार्दन दीप घृत को कीजे । नैवेद्यमनन्यधी. लक्षः सम्पूर्णम् । ___1533, बृहस्पति-स्तोत्रम् बृहस्पतिः सुराचार्यो दयावान् शुभलक्षणः । लोकत्रय... श्रीमान् सर्वज्ञः सर्वतोमुखः ॥ १।। यः पठेत् प्रातरुत्थाय शुचिर्भूत्वा समाहितः। अप्रीतोऽपि भगवान् शुभप्रीतिः तस्य जायते ॥ ५ ।। ___ इति बृहस्पतिस्तोत्रम् । 1534. भक्तिद्धिनी-स्तोत्रम् यथा भक्तिः प्रवृद्धा स्यात् तथोपायो निरूप्यते । बीजभावे दृढे तु स्यात् त्यागाच्छ वणकीर्तनात् ।। १ ।। इत्येवं भगवच्छास्त्रं गूढतत्त्वं निरूपितम् । य एतत् समधीयीत तस्यापि स्याद् दृढा रतिः ।। ११ ।। ___ इति भक्तिवद्धिनीस्तोत्रम् । 1537. भगवती-पुष्पाञ्जलि-स्तोत्रम् श्रीगणेशाय नमः। अथ पुष्पाञ्जलि लिख्यते Same as at no. 1437, 1489 and 1521 इति श्रीपुष्पाञ्जली संपूर्णम् । 1545. भारती-स्तोत्रम् अथ भारती नो स्तोत्र लिख्यतेविपुलसौख्यमनन्तधनागमं रिपुकुलक्षयमित्रसमागमम् । निगमशास्त्रविवेकमहोदयं भवति पञ्चविनायकदर्शनम् ॥ १॥ OPENING : CLOSING: COLOPHON: OPENING: & CLOSING : OPENING: छन्दयमकबन्ध: विशदशारदचन्द्रनिभानना मगमयो भवि खञ्जनलोचना । तरुणभूरुहपल्लवतां धरा हरतु नो दुरितं भुवि भारती ।। २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy