SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ [ ७८ ] लक्ष्मीस्तोयतरङ्गभङ्ग चपला विद्युच्चलं जीवनं , तस्मान् मां शरणागतं शरणदः त्वं रक्ष रक्षाऽधुना । १५ ।। इति श्रीशङ्कराचार्यविरचितं शिव-अपराधक्षमास्तोत्रं समाप्तम् । आयुरिति । हे शरण]द ! प्रामप्रद (आश्रयप्रद)तस्मात् कारणा[त्) अधुना शरणागतं मां त्वं रक्ष रक्ष । +++++ तथा जीवितमपि विद्युदिव चञ्चलं अस्थिरं तस्मात् इत्युपसंहारः ।। १५ ।। रामेन्द्रवनशिष्येण रामानन्देन भिक्षुणा । सुन्दरस्यापराधस्य टीकेऽयं च कृता शुभा ।। १ ॥ इति रामेन्द्रवनशिष्यरामानन्देन विरचितं अपराधक्षमास्तोत्रस्य व्याख्या[नं] समाप्तम् । __ Post-Colophonic: संवत् १६२७ वर्षे-मासे शुक्लपक्षे १४ तुर्दश्यां बुधवासरे लिपिकृत कवीश्वर चिरु० जयलालेन । अजयनगरमध्ये । 1618: सरस्वती-स्तोत्रम OPENING : कलमरालविहंगमवाहना सितदुकूल विभूषणलेपना । प्रणतभूमिरुहामृतसारिणी प्रवरदेहविभावरधारिणी ॥ १ ॥ CLOSING: स्तवनमेतदनेकगुणान्वितं पठति यो भविक: प्रमदात् प्रगे। स सहसा मधुरैर्वचनामृतैर्नृपगणान्नपि रञ्जयति स्फुटम् ।। १३ ।। COLOPHON: इति श्रीसरस्वतीस्तोत्रं मन्त्रयुक्तं समाप्तं । अनुभूतिस्वरूपाचार्यकृतं स्तोत्रं सम्पूर्णम् । Post-Colophonic: सं० १८६३ ना वैसाख सुद १० तिथौ सोमवासरे इदं संपर्णम । 1619 सरस्वती-स्तोत्रम् OPENING: श्रीगणेशाय नमः । जलजनन्दनचन्दनचन्द्रमाः(मः) सदस (दृश) मूर्तिरियं परमेश्वरी । निखिलजाड्यजठोग्रकुठारिका दिशतु मेऽभिमतानि सरस्वती ॥१॥ मलयकीत्तिकृतामतिसंस्तुति पठति यः सततं मतिमान्नरः। विजयकीत्ति गुरोः कृतमादरात् सुमतिकल्पलताफलमस्तु ते ।। ६ ।। इति सरस्वतीस्तोत्र समाप्तम् । COLOPHON: 1622. सर्वोत्तम-स्तोत्रम् श्रीकृष्णाय नमः। OPENING: अथ सर्वोत्तमस्तोत्रं लिख्यते प्राकृतधर्मानाश्रयमप्राकृतनिखिलधर्मरूपमिति । निगमप्रतिपाद्यं यत्तच्छुद्ध साकृति स्तौमि ।। १ ।। CLOSING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy