SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ OPENING: CLOSING : & COLOPHON : Post-Colophonic : OPENING : CLOSING : COLOPHON : Post-Colophonic : OPENING : Jain Education International [ ६८ ] 1457. गायत्री - व्याख्या श्री गोपीजनवल्लभाय नमः । अथ गायत्री - व्याख्या लिख्यते - श्रीकृष्णः शरणं मम । श्रीकृष्णः स्वात्मनः सर्वमुत्पाद्य विविधं जगत् । तदासक्तांशबोधाय शब्दब्रह्माऽभवत्स्वयम् ॥ १ ॥ तत्र सर्गादिभिः क्रीडन् नित्यानन्दरसात्मकः । निजभावप्रकाशाय गायत्रीरूप उद्बभौ ।। २ ।। तस्मात् प्ररणव इत्युक्तस्तस्याप्यर्थोऽयमेव हि ॥ ३४ ॥ इति श्रीमद्विट्ठलदीक्षितानां हस्ताक्षरेषु लिखितानि पद्यानि । यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ इति श्रुतेः ! इत्यपि तत्रैव । इति श्रीमद्वल्लभाचार्यकृता गायत्रीव्याख्या सम्पूर्णम् । सं० १६५३ श्राषाढशुक्ला १२ लि० कवि जय । 1471. जगदम्बा - महिम्नस्तोत्रम् श्रीगणेशाय नमः । यदानन्दे लीना विधिहरिहरेन्द्रामरगणाः, सुखाब्धौ क्रीडन्तो विदलितभयाः प्रापुरमृतम् । तदा किञ्चित्तत्वं मुनिमनुजसङ्घ रभिनुतं, प्रपन्नोऽहं मातस्तव विमलतेजोभिलसितम् ॥ १ ॥ महिम्नाख्यं स्तोत्रं तव मनुसुयंत्रोद्धृतियुतं, तथा ध्यानैर्युक्तं विरचितमिदं स्वच्छमतिना । प्रवरपरमानन्दगुरुतो विदृब्धां शुद्धान्तः भरतनगरे विप्रलसिते ॥ २२ ॥ इति धरानन्दनाथकृत श्रीजगदम्बाया महिम्नाख्यस्तोत्र ं सम्पूर्णम् । संवत् १९१७ का पोसमासे शुक्लपक्षे तिथी १ प्रतिपदायां शनिवासरे मगनी मेरणा लेखि अजमेरमध्ये | ज्वालानाथस्य पुस्तकात् । 1488 त्रिपुरा स्तोत्रम् सस्तबकम् धरानन्देनाथ श्रीसर्वज्ञशक्त्यै नमः । ऐन्द्रस्येव शरासनस्य दधती मध्येललाटं प्रभां, शोक्लीं कान्तिमनुष्णगोरिव शिरस्यातन्वती सर्वतः । For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy