SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ OPENING : CLOSING : COLOPHON : OPENING : CLOSING : COLOPHON : Post-Colophonic: CPENING : CLOSING : COLOPHON: Jain Education International [ ६७ ] 1445. कृष्ण - स्तवः श्रीं नमः श्रीकृष्णाय । नवीननीरदश्यामं नीलेन्दीवरलोचनम् । वल्लवीनन्दनं वन्दे कृष्णं गोपालरूपिणम् ।। १ ।। त्रिसन्ध्यं तस्य तुष्टोऽसौ ददाति वरमीप्सितम् । राजवल्लभतामेति भवेत् सर्वजिनप्रियम् ॥ २ ॥ अचलां भूतिमाप्नोति स वाग्मी जायते ध्रुवम् ।। १७ ।। इति श्रीकृष्णस्तवं समाप्तम् । अथ गायत्र्याख्यानम् - 1452. गङ्गास्तुतिः श्रीगणेशाय नमः | मदनमथनमारादाश्लिषं वीक्ष्य दारा निव हृदि कृतरोषाद् धावमाना धरित्रीम् । शिवधृतताराकान्तकान्तैक्यधारा हरतु दुरितपारावारमारान्मदीयम् ॥ १ ॥ हरिहरार्चनचित्तचमत्कृत: सुकृति केवलराममहीसुरः । हरिपदासितपद्मतरंगिरणी प्रतिसमर्पितवान्नवमालिनीम् ।। २५ ।। इति श्रीज्योतिषराय केवलरामविरचिता गङ्गास्तुतिः समाप्ता । अत्र अनुष्टुप् छंदेन श्लोकसंख्या यूनपञ्चाशन्मिता । संवत् १८३७ ॥ 1453. गायत्र्याख्यानम् श्रीगणेशाय नमः | स स्वरूपं वरेणीयं प्रार्थनीयं [च] सज्जनैः । शुद्धानन्देशु [प्सु ]भिरपि यैर्यं द्वन्द्व हि कथ्यते ॥ १ ॥ शुद्धानन्दविरक्तेन वेदान्तशुद्धावारूढं भर्गो प्रार्थितं तन्मुमुक्षुरणा । विद्यादिवाहकम् || २ ॥ तस्मिन्नृपेतु प्रारब्धानुसारधृतिविग्रहाः । सच्चिदानन्ददेवस्य स्वरूप चिन्तयेमहि || ३ || सोहमस्मीत्युपासीत विधिना येन केनचित् । तं विधिं सर्वदा सेवे [द् ] योगी परमतत्त्ववित् ॥ १० ॥ इति गायत्र्याख्यानं समाप्तम् । For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy