SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ OPENING: CLOSING : COLOPHON: [ ६६ ] 1437. ईश्वरी-छन्दः श्रीप्रासापूराजी सत्य छ। अथ ईश्वरी नो छंद लिख्यो भगवती भगवत्पदपङ्कजंभ्रमरभूतसुरासुरसेवितम् । सुजनमानसहंसपरिस्तुतंकमलयामलया निभृतं भजे ॥ १ ।। रमयति किल कर्ष तेषु चित्तं नराणा " मवरजवरय (म ? )स्माद् रामकृष्णेन कविना । अकृत सुकृतगम्यं रम्यपद्यैकहयं , स्तवनमवनहेतुप्रीतये विश्वमातुः ॥ २८ ॥ इति श्रीइश्वरीछन्द: सं० महिषासुरमर्दिनीप्रभृतीसम्बोधन पदानि लिख्यते 1442. कालिकास्तवः गजेन्द्रगतिगामिनी गिरिमहेन्द्रकानन्दिनीं , ___ महेशहृदि मोहिनी शवनिवाससिद्धासनीम् । गुणत्रयविभाविनीं मधुमदेन सम्मोदिनी ___सुरेश्वरविनोदिनीं सततकालिकां भावये ।। १ । यमस्य प्रियवल्लभां द्विजगृहे सदा संचरी, गतासुक रमेखलां कटितटे सदा शोभिनीम् । कबन्धहृदि मालिकां खशरसंख्यकारिणी , गिरीश्वरविनोदिनी सततकालिकां भावये ॥ ८ ॥ इति श्रीमच्चचन्द्रदत्तेन कृतं कालिकास्तवं सम्पूर्णम् । सं० १८९४ कात्तिकसुक्ल ८ अजमेर मगनीरामेण सेठजीकस्य उपवनेषु । OPENING: CLOSING: COLOPHON: Post-Colophonic: OPENING: 1443. कोलक-स्तोत्रम् ऋषिरुवाच विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे । श्रेय:प्राप्तिनिमित्ताय नमः सोमार्द्धधारिणे ॥ १॥ सर्वमेतद् विजानीयान् मन्त्राणामभिकीलकम् । सोऽपिक्षेमवाप्नोति सततं जाप्यतत्परः ॥ २ ॥ ऐश्वर्य त्वत्प्रसादेन सौभाग्यारोग्यसम्पदः।। शत्रुहानि: परो मोक्षः स्तूयते सा न कि जनैः ।। १४ ।। इति कील कस्तोत्र सम्पर्णम् । CLOSING: COLOPHON Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy